Home » Ashtakam » Sri Sarwamandala Ashtakam

Sri Sarwamandala Ashtakam

श्री सर्वमङ्गलाष्टकम्श्री (Sri Sarwamandala Ashtakam)

गणेशाय नमः ।

लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः ।

ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥ १॥

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्- चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।

नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २॥

विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।

माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३॥

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।

इक्ष्वाकुश्च विभीशणश्च भरतश्चोत्तानपादध्रुवा- वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४॥

श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।

सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका- वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५॥

गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।

कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ६॥

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः ।

काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ७॥

आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः ।

मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८॥

इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै- र्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।

माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्- धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९॥

इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम्

Yama Ashtakam

యమాష్టకం (Yama Ashtakam) తపసా ధర్మమారాధ్య పుష్కరే భాస్కరః పురా | ధర్మం సూర్యసుతం ప్రాప ధర్మరాజం నమామ్యహమ్ || 1 || సమతా సర్వభూతేషు యస్య సర్వస్య సాక్షిణః | అతో యన్నామ శమనమితి తం ప్రణమామ్యహమ్ || 2...

Vaidyanatha Ashtakam

వైద్యనాథాష్టకము (Vaidyanatha Ashtakam) శ్రీ రామ సౌమిత్రి జటాయు వేద షడాననాదిత్య కుజార్చితయ శ్రీ నీలకంఠాయ దయామయాయ శ్రీ వైద్యనాథాయ నమశ్శివాయ || 1 || గంగా ప్రవాహేందు జటాధరయ త్రిలోచనాయ స్మర కాల హంత్రే సమస్త దేవైరపి పూజితాయ శ్రీ వైద్యనాథాయ...

Sri Kala Bhairava Ashtakam

శ్రీ కాలభైరవాష్టకం (Sri Kala Bhairava Ashtakam) దేవరాజసేవ్యమానపావనాంఘ్రిపంకజం వ్యాలయజ్ఞసూత్రమిన్దుశేఖరం కృపాకరమ్ । నారదాదియోగివృన్దవన్దితం దిగంబరం కాశికాపురాధినాథకాలభైరవం భజే ॥1 ॥ భానుకోటిభాస్వరం భవాబ్ధితారకం పరం నీల కంఠ మీప్సితార్థదాయకం త్రిలోచనం । కాలకాల మంబు జాక్షమక్షశూల మక్షరం కాశికాపురాధినాథకాలభైరవం భజే...

Sri Dandapani Ashtakam

శ్రీ దండపాణి అష్టకం (Sri Dandapani Ashtakam) రత్నగర్భాంగజోద్భూత పూర్ణభద్రసుతోత్తమ। నిర్విఘ్నం కురు మే యక్ష కాశివాసం శివాప్తయే॥ 1 ॥ ధన్యో యక్షః పూర్ణభద్లో ధన్యా కాంచనకుండలా। యయోర్జఠరపీఠేఽభూ ర్దండపాణే మహామతే॥ 2 ॥ జయ యక్షపతే ధీర! జయ పింగలలోచన। జయ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!