श्री पार्वती सहस्त्र नामावली (Sri Parvathi Devi Sahasranamavali)
ॐ पार्वत्यै हरपत्न्यै नमः
ॐ पां पीं पूं पार्वत्यै हरपत्न्यै नमः
ॐ ह्री भगवती पार्वत्यै मम कार्य सिद्धि कुरु कुरु नमः
ॐ भगवती उमा देव्यै शंकर प्रियायै नमः
ॐ जगन्मात्रै च विदमहे शैलसुतायै च धीमहि तन्नो पार्वती प्रचोदयात्
ॐ गिरिजायै च विदमहे हरपत्न्यै च धीमहि तन्नो गौरी प्रचोदयात्
ॐ शिवायै नमः । ॐ उमायै नमः । ॐ परमायै नमः । ॐ शक्त्यै नमः । ॐ अनन्तायै नमः ।
ॐ निष्कलायै नमः । ॐ अमलायै नमः । ॐ शान्तायै नमः । ॐ माहेश्वर्यै नमः । ॐ नित्यायै नमः ।
ॐ शाश्वत्यै नमः । ॐ परमाक्षरायै नमः । ॐ अचिन्त्यायै नमः । ॐ केवलायै नमः । ॐ अनन्त्यायै नमः ।
ॐ शिवात्मने नमः । ॐ परमात्मिकायै नमः । ॐ अनादये नमः । ॐ अव्ययायै नमः । ॐ शुद्धायै नमः । २०
ॐ देवात्मने नमः । ॐ सर्वगायै नमः । ॐ अचलायै नमः । ॐ एकायै नमः ।
ॐ अनेकविभागस्थायै नमः । ॐ मायातीतायै नमः । ॐ सुनिर्मलायै नमः । ॐ महामाहेश्वर्यै नमः ।
ॐ सत्यायै नमः । ॐ महादेव्यै नमः । ॐ निरञ्जनायै नमः । ॐ काष्ठायै नमः । ॐ सर्वान्तरस्थायै नमः ।
ॐ चिच्छक्त्यै नमः । ॐ अतिलालसायै नमः । ॐ नन्दायै नमः । ॐ सर्वात्मिकायै नमः । ॐ विद्यायै नमः ।
ॐ ज्योतीरूपायै नमः । ॐ अमृतायै नमः । ४०
ॐ अक्षरायै नमः । ॐ शान्त्यै नमः । ॐ सर्वेषां प्रतिष्ठायै नमः । ॐ निवृत्यै नमः ।
ॐ अमृतप्रदायै नमः । ॐ व्योममूर्त्यै नमः । ॐ व्योमलयायै नमः । ॐ व्योमाधारायै नमः ।
ॐ अच्युतायै नमः । ॐ अमरायै नमः । ॐ अनादिनिधनायै नमः । ॐ अमोघायै नमः । ॐ कारणात्मने नमः ।
ॐ कलायै नमः । ॐ अकलायै नमः । ॐ क्रतवे । ॐ प्रथमजायै नमः । ॐ अमृतस्यनाभ्यै नमः ।
ॐ आत्मसंश्रयायै नमः । ॐ प्राणेश्वरप्रियायै नमः । ६०
ॐ मात्रे नमः । ॐ महामहिषघातिन्यै नमः । ॐ प्राणेश्वर्यै नमः। ॐ प्राणरूपायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः । ॐ सर्वशक्तिकलाकारायै नमः । ॐ ज्योत्स्नायै नमः । ॐ दिवे नमः ।
ॐ महिमास्पदायै नमः। ॐ सर्वकार्यनियन्त्र्यै नमः । ॐ सर्वभूतेश्वरेश्वर्यै ।
ॐ अनादये नमः । ॐ अव्यक्तगुहायै नमः । ॐ महानन्दायै । ॐ सनातन्यै । ॐ आकाशयोन्यै ।
ॐ योगस्थायै नमः । ॐ महायोगेश्वरेश्वर्यै नमः । ॐ महामायायै नमः । ॐ सुदुष्पूरायै नमः । ८०
ॐ मूलप्रकृत्यै नमः । ॐ ईश्वर्यै । ॐ संसारयोन्यै नमः। ॐ सकलायै नमः ।
ॐ सर्वशक्तिसमुद्भवायै नमः। ॐ संसारपारायै नमः। ॐ दुर्वारायै नमः ।
ॐ दुर्निरीक्ष्यायै नमः । ॐ दुरासदायै नमः । ॐ प्राणशक्त्यै नमः। ॐ प्राणविद्यायै नमः ।
ॐ योगिन्यै नमः । ॐ परमायै नमः । ॐ कलायै नमः । ॐ महाविभूत्यै नमः । ॐ दुर्धर्षायै नमः ।
ॐ मूलप्रकृतिसम्भवायै नमः । ॐ अनाद्यनन्तविभवायै नमः । ॐ परार्थायै नमः ।
ॐ पुरुषायैअरण्यै नमः । ॐ सर्गस्थित्यन्तकरण्यै नमः । ॐ सुदुर्वाच्यायै नमः ।
ॐ दुरत्ययायै नमः । ॐ शब्दयोन्यै नमः । ॐ शब्दमय्यै । ॐ नादाख्यायै नमः ।
ॐ नादविग्रहायै नमः । ॐ प्रधानपुरुषातीतायै नमः । ॐ प्रधानपुरुषात्मिकायै नमः ।
ॐ पुराण्यै नमः । ॐ चिन्मय्यै नमः । ॐ पुंसामादये नमः। ॐ पुरुषरूपिण्यै नमः । ॐ भूतान्तरात्मने नमः ।
ॐ कूटस्थायै नमः । ॐ महापुरुषसञ्ज्ञितायै नमः । ॐ जन्ममृत्युजरातीतायै नमः ।
ॐ सर्वशक्तिसमन्वितायै नमः । ॐ व्यापिन्यै नमः। ॐ अनवच्छिन्नायै नमः । १२०
ॐ प्रधानानुप्रवेशिन्यै नमः । ॐ क्षेत्रज्ञशक्त्यै नमः।
ॐ अव्यक्तलक्षणायै नमः । ॐ मूलवर्जितायै नमः। ॐ अनादिमायासम्भिन्नायै नमः ।
ॐ त्रितत्त्वायै नमः। ॐ प्रकृत्यै । ॐ गुहायै नमः। ॐ महामायासमुत्पन्नायै नमः । ॐ तामस्यै नमः।
ॐ पौरुष्यै नमः। ॐ ध्रुवायै । ॐ व्यक्तायै नमः । ॐ अव्यक्तात्मिकायै नमः । ॐ कृष्णायै नमः ।
ॐ रक्तायै नमः। ॐ शुक्लायै नमः । ॐ प्रसूतिकायै नमः । ॐ अकार्यायै नमः। ॐ कार्यजनन्यै नमः । १४०
ॐ नित्यंप्रसवधर्मिण्यै नमः । सर्गप्रलयनिर्मुक्तायै नमः ।
सृष्टिस्थित्यन्तधर्मिण्यै नमः । ब्रह्मगर्भायै नमः । चतुर्विंशायै नमः ।
पद्मनाभायै नमः । अच्युतात्मिकायै नमः । वैद्युत्यै नमः । शाश्वत्यै नमः । योन्यै नमः ।
जगन्मात्रे नमः । ईश्वरप्रियायै नमः । सर्वाधारायै नमः । महारूपायै नमः ।
सर्वैश्वर्यसमन्वितायै नमः । विश्वरूपायै नमः । महागर्भायै नमः ।
विश्वेशेच्छानुवर्तिन्यै नमः । महीयस्यै नमः । ब्रह्मयोन्यै नमः । १६०
ॐ महालक्ष्मीसमुद्भवायै नमः । महाविमानमध्यस्थायै नमः ।
महानिद्रायै नमः । आत्महेतुकायै नमः । सर्वसाधारण्यै नमः । सूक्ष्मायै नमः ।
अविद्यायै नमः । पारमार्थिकायै नमः । अनन्तरूपायै नमः । अनन्तस्थायै नमः । देव्यै नमः ।
पुरुषमोहिन्यै नमः । अनेकाकारसंस्थानायै नमः । कालत्रयविवर्जितायै नमः ।
ब्रह्मजन्मने नमः । हरेर्मूर्त्यै नमः । ब्रह्मविष्णुशिवात्मिकायै नमः ।
ब्रह्मेशविष्णुजनन्यै नमः । ब्रह्माख्यायै नमः । ब्रह्मसंश्रयायै नमः । १८०
ॐ व्यक्तायै नमः । प्रथमजायै नमः । ब्राह्म्यै नमः । महत्यै नमः । ज्ञानरूपिण्यै नमः ।
वैराग्यैश्वर्यधर्मात्मने नमः । ब्रह्ममूर्त्यै नमः । हृदिस्थितायै नमः ।
अपांयोन्यै नमः । स्वयम्भूत्यै नमः । मानस्यै नमः । तत्त्वसम्भवायै नमः । ईश्वराण्यै नमः ।
शर्वाण्यै नमः । शङ्करार्धशरीरिण्यै नमः । भवान्यै नमः । रुद्राण्यै नमः ।
महालक्ष्म्यै नमः । अम्बिकायै नमः । महेश्वरसमुत्पन्नायै नमः । २००
ॐ भुक्तिमुक्तिफलप्रदायै नमः । सर्वेश्वर्यै नमः । सर्ववन्द्यायै नमः ।
नित्यंमुदितमानसायै नमः । ब्रह्मेन्द्रोपेन्द्रनमितायै नमः ।
शङ्करेच्छानुवर्तिन्यै नमः । ईश्वरार्धासनगतायै ।
महेश्वरपतिव्रतायै नमः । सकृद्विभावितायै । सर्वायै ।
समुद्रपरिशोषिण्यै नमः । पार्वत्यै नमः। हिमवत्पुत्र्यै नमः । परमानन्ददायिन्यै नमः ।
गुणाढ्यायै नमः । योगजायै नमः । योग्यायै नमः । ज्ञानमूर्त्यै नमः। विकासिन्यै नमः ।
सावित्र्यै नमः । २२०
ॐ कमलायै नमः । लक्ष्म्यै नमः । श्रियै नमः । अनन्तोरसिस्थितायै नमः ।
सरोजनिलयायै नमः । मुद्रायै नमः । योगनिद्रायै नमः । सुरार्दिन्यै नमः । सरस्वत्यै नमः।
सर्वविद्यायै नमः । जगज्ज्येष्ठायै नमः । सुमङ्गलायै नमः । वाग्देव्यै नमः ।
वरदायै नमः । वाच्यायै नमः । कीर्त्यै नमः । सर्वार्थसाधिकायै नमः । योगीश्वर्यै ।
ब्रह्मविद्यायै नमः । महाविद्यायै नमः । २४०
ॐ सुशोभनायै नमः । गुह्यविद्यायै नमः । आत्मविद्यायै नमः । धर्मविद्यायै नमः ।
आत्मभावितायै नमः । स्वाहायै नमः । विश्वम्भरायै नमः । सिद्ध्यै नमः । स्वधायै नमः ।
मेधायै नमः । धृत्यै । श्रुत्यै नमः । नीत्यै । सुनीत्यै नमः । सुकृत्यै नमः ।
माधव्यै नमः । नरवाहिन्यै नमः । अजायै । विभावर्यै नमः । सौम्यायै नमः । २६०
ॐ भोगिन्यै नमः । भोगदायिन्यै नमः । शोभायै नमः । वंशकर्यै नमः । लोलायै नमः ।
मालिन्यै नमः । परमेष्ठिन्यै नमः । त्रैलोक्यसुन्दर्यै नमः । रम्यायै । सुन्दर्यै नमः ।
कामचारिण्यै नमः । महानुभावायै नमः । सत्त्वस्थायै नमः । महामहिषमर्दिन्यै नमः ।
पद्ममालायै नमः । पापहरायै नमः । विचित्रायै । मुकुटाननायै नमः । कान्तायै नमः ।
चित्राम्बरधरायै नमः । २८०
ॐ दिव्याभरणभूषितायै नमः । हंसाख्यायै । व्योमनिलयायै ।
जगत्सृष्टिविवर्धिन्यै । निर्यन्त्रायै । यन्त्रवाहस्थायै । नन्दिन्यै ।
भद्रकालिकायै । आदित्यवर्णायै । कौमार्यै । मयूरवरवाहिन्यै ।
वृषासनगतायै । गौर्यै । महाकाल्यै । सुरार्चितायै । अदित्यै ।
नियतायै । रौद्र्यै । पद्मगर्भायै । विवाहनायै नमः । ३००
ॐ विरूपाक्ष्यै नमः । लेलिहानायै । महापुरनिवासिन्यै । महाफलायै ।
अनवद्याङ्ग्यै । कामपूरायै । विभावर्यै । विचित्ररत्नमुकुटायै ।
प्रणतार्तिप्रभञ्जिन्यै । कौशिक्यै । कर्षण्यै । रात्र्यै ।
त्रिदशार्त्तिविनाशिन्यै । बहुरूपायै । सुरूपायै । विरूपायै ।
रूपवर्जितायै । भक्तार्तिशमन्यै । भव्यायै ।
भवभावविनाशिन्यै नमः । ३२०
ॐ निर्गुणायै नमः । नित्यविभवायै । निःसारायै । निरपत्रपायै ।
यशस्विन्यै । सामगीत्यै । भवाङ्गनिलयायै । अलयायै । दीक्षायै ।
विद्याधर्यै । दीप्तायै । महेन्द्रविनिपातिन्यै । सर्वातिशायिन्यै ।
विद्यायै । सर्वसिद्धिप्रदायिन्यै । सर्वेश्वरप्रियायै । तार्क्ष्यायै ।
समुद्रान्तरवासिन्यै । अकलङ्कायै । निराधारायै नमः । ३४०
ॐ नित्यसिद्धायै नमः । निरामयायै । कामधेन्वै । बृहद्गर्भायै ।
धीमत्यै । मोहनाशिन्यै । निःसङ्कल्पायै । निरातङ्कायै ।
विनयायै । विनयप्रदायै । ज्वालामालासहस्राढ्यायै । देवदेव्यै ।
मनोन्मन्यै । महाभगवत्यै । दुर्गायै । वासुदेवसमुद्भवायै ।
महेन्द्रोपेन्द्रभगिन्यै । भक्तिगम्यै । परावरायै ।
ज्ञानज्ञेयायै नमः । ३६०
ॐ जरातीतायै नमः । वेदान्तविषयायैगत्यै । दक्षिणायै । दहनायै ।
दाह्यायै । सर्वभूतनमस्कृतायै । योगमायायै । विभावज्ञायै ।
महामायायै । महीयस्यै । सन्ध्यायै । सर्वसमुद्भूत्यै ।
ब्रह्मवृक्षाश्रयायै । नत्यै । बीजाङ्कुरसमुद्भूत्यै । महाशक्त्यै ।
महामत्यै । ख्यात्यै । प्रज्ञायै । चित्यै नमः । ३८०
ॐ संविदे नमः । महाभोगीन्द्रशायिन्यै । विकृत्यै । शाङ्कर्यै ।
शास्त्र्यै । गणगन्धर्वसेवितायै । वैश्वानर्यै । महाशालायै ।
देवसेनायै । गुहप्रियायै । महारात्र्यै । शिवानन्दायै । शच्यै ।
दुःस्वप्ननाशिन्यै । इज्यायै । पूज्यायै । जगद्धात्र्यै । दुर्विज्ञेयायै ।
सुरूपिण्यै । गुहाम्बिकायै नमः । ४००
ॐ गुणोत्पत्यै नमः । महापीठायै । मरुत्सुतायै । हव्यवाहायै ।
अन्तर्यागाद्यै । हव्यवाहसमुद्भवायै । जगद्योन्यै ।
जगन्मात्रे । जन्ममृत्युजरातिगायै । बुद्धिमात्रे । बुद्धिमत्यै ।
पुरुषान्तरवासिन्यै । तरस्विन्यै । समाधिस्थायै । त्रिनेत्रायै ।
दिविसंस्थितायै । सर्वेन्द्रियमनोमात्रे । सर्वभूतहृदिस्थितायै ।
संसारतारिण्यै । विद्यायै नमः । ४२०
ॐ ब्रह्मवादिमनोलयायै नमः । ब्रह्माण्यै । बृहत्यै । ब्राह्मयै ।
ब्रह्मभूतायै । भवारण्यै । हिरण्मय्यै । महारात्र्यै ।
संसारपरिवर्तिकायै । सुमालिन्यै । सुरूपायै । भाविन्यै । तारिण्यै ।
प्रभायै । उन्मीलन्यै । सर्वसहायै । सर्वप्रत्ययसाक्षिण्यै ।
सुसौम्यायै । चन्द्रवदनायै । ताण्डवासक्तमानसायै नमः । ४४०
ॐ सत्त्वशुद्धिकर्यै नमः । शुद्ध्यै । मलत्रयविनाशिन्यै ।
जगत्प्रियायै । जगन्मूर्त्यै । त्रिमूर्त्यै । अमृताश्रयायै ।
निराश्रयायै । निराहारायै । निरङ्कुरवनोद्भवायै । चन्द्रहस्तायै ।
विचित्राङ्ग्यै । स्रग्विण्यै । पद्मधारिण्यै । परावरविधानज्ञायै ।
महापुरुषपूर्वजायै । विद्येश्वरप्रियायै । विद्यायै । विद्युज्जिह्वायै ।
जितश्रमायै नमः । ४६०
ॐ विद्यामय्यै नमः । सहस्राक्ष्यै । सहस्रवदनात्मजायै ।
सहस्ररश्म्यै । सत्त्वस्थायै । महेश्वरपदाश्रयायै । क्षालिन्यै ।
सन्मय्यै । व्याप्तायै । तैजस्यै । पद्मबोधिकायै । महामायाश्रयायै ।
मान्यायै । महादेवमनोरमायै । व्योमलक्ष्म्यै । सिंहरथायै ।
चेकितानायै । अमितप्रभायै । वीरेश्वर्यै । विमानस्थायै नमः । ४८०
ॐ विशोकायै नमः । शोकनाशिन्यै । अनाहतायै । कुण्डलिन्यै ।
नलिन्यै । पद्मवासिन्यै । सदानन्दायै । सदाकीर्त्यै ।
सर्वभूताश्रयस्थितायै । वाग्देवतायै । ब्रह्मकलायै ।
कलातीतायै । कलारण्यै । ब्रह्मश्रियै । ब्रह्महृदयायै ।
ब्रह्मविष्णुशिवप्रियायै । व्योमशक्त्यै । क्रियाशक्त्यै ।
ज्ञानशक्त्यै । परायैगत्यै नमः । ५००
ॐ क्षोभिकायै नमः । बन्धिकायै । भेद्यायै । भेदाभेदविवर्जितायै ।
अभिन्नायै । भिन्नसंस्थानायै । वंशिन्यै । वंशहारिण्यै ।
गुह्यशक्त्यै । गुणातीतायै । सर्वदायै । सर्वतोमुख्यै । भगिन्यै ।
भगवत्पत्न्यै । सकलायै । कालकारिण्यै । सर्वविदे । सर्वतोभद्रायै ।
गुह्यातीतायै । गुहारण्यै नमः । ५२०
ॐ प्रक्रियायै नमः । योगमात्रे । गङ्गायै । विश्वेश्वरेश्वर्यै ।
कपिलायै । कापिलायै । कान्तायै । कनकाभायै । कलान्तरायै ।
पुण्यायै । पुष्करिण्यै । भोक्त्र्यै । पुरन्दरपुरःसरायै । पोषण्यै ।
परमैश्वर्यभूतिदायै । भूतिभूषणायै । पञ्चब्रह्मसमुत्पत्त्यै ।
परमार्थायै । अर्थविग्रहायै । धर्मोदयायै नमः । ५४०
ॐ भानुमत्यै नमः । योगिज्ञेयायै । मनोजवायै । मनोहरायै ।
मनोरक्षायै । तापस्यै । वेदरूपिण्यै । वेदशक्त्यै । वेदमात्रे ।
वेदविद्याप्रकाशिन्यै । योगेश्वरेश्वर्यै । मात्रे । महाशक्त्यै ।
मनोमय्यै । विश्वावस्थायै । वियन्मूर्त्यै । विद्युन्मालायै । विहायस्यै ।
किन्नर्यै । सुरभ्यै नमः । ५६०
ॐ वन्द्यायै नमः । नन्दिन्यै । नन्दिवल्लभायै । भारत्यै ।
परमानन्दायै । परापरविभेदिकायै । सर्वप्रहरणोपेतायै ।
काम्यायै । कामेश्वरेश्वर्यै । अचिन्त्यायै । अचिन्त्यविभवायै ।
हृल्लेखायै । कनकप्रभायै । कूष्माण्ड्यै । धनरत्नाढ्यायै ।
सुगन्धायै । गन्धदायिन्यै । त्रिविक्रमपदोद्भूतायै । धनुष्पाण्यै ।
शिवोदयायै नमः । ५८०
ॐ सुदुर्लभायै नमः । धनाध्यक्षायै । धन्यायै ।
पिङ्गललोचनायै । शान्त्यै । प्रभावत्यै । दीप्त्यै ।
पङ्कजायतलोचनायै । आद्यायै । हृत्कमलोद्भूतायै । गवां मात्रे ।
रणप्रियायै । सत्क्रियायै । गिरिजायै । शुद्धायै । नित्यपुष्टायै ।
निरन्तरायै । दुर्गायै । कात्यायन्यै । चण्ड्यै नमः । ६००
ॐ चर्चिकायै नमः । शान्तविग्रहायै । हिरण्यवर्णायै । रजन्यै ।
जगद्यन्त्रप्रवर्तिकायै । मन्दराद्रिनिवासायै । शारदायै ।
स्वर्णमालिन्यै । रत्नमालायै । रत्नगर्भायै । पृथ्व्यै ।
विश्वप्रमाथिन्यै । पद्माननायै । पद्मनिभायै । नित्यतुष्टायै ।
अमृतोद्भवायै । धुन्वत्यै । दुःप्रकम्प्यायै । सूर्यमात्रे ।
दृषद्वत्यै नमः । ६२०
ॐ महेन्द्रभगिन्यै नमः । मान्यायै । वरेण्यायै । वरदर्पितायै ।
कल्याण्यै । कमलायै । रामायै । पञ्चभूतायै । वरप्रदायै ।
वाच्यायै । वरेश्वर्यै । वन्द्यायै । दुर्जयायै । दुरतिक्रमायै ।
कालरात्र्यै । महावेगायै । वीरभद्रप्रियायै । हितायै । भद्रकाल्यै ।
जगन्मात्रे नमः । ६४०
ॐ भक्तानाम्भद्रदायिन्यै नमः । करालायै । पिङ्गलाकारायै ।
नामभेदायै । अमहामदायै । यशस्विन्यै । यशोदायै ।
षडध्वपरिवर्तिकायै । शङ्खिन्यै । पद्मिन्यै । साङ्ख्यायै ।
साङ्ख्ययोगप्रवर्तिकायै । चैत्रायै । संवत्सरारूढायै ।
जगत्सम्पूरण्यै । इन्द्रजायै । शुम्भार्यै । खेचर्यै । स्वस्थायै ।
कम्बुग्रीवायै नमः । ६६०
ॐ कलिप्रियायै नमः । खगध्वजायै । खगारूढायै । परार्ध्यायै ।
परमालिन्यै । ऐश्वर्यवर्त्मनिलयायै । विरक्तायै । गरुडासनायै ।
जयन्त्यै । हृद्गुहायै । रम्यायै । गह्वरेष्ठायै । गणाग्रणीयै ।
सङ्कल्पसिद्धायै । साम्यस्थायै । सर्वविज्ञानदायिन्यै ।
कलिकल्मषहन्त्र्यै । गुह्योपनिषदे । उत्तमायै । निष्ठायै नमः । ६८०
ॐ दृष्ट्यै नमः । स्मृत्यै । व्याप्त्यै । पुष्ट्यै । तुष्ट्यै ।
क्रियावत्यै । विश्वामरेश्वरेशानायै । भुक्त्यै । मुक्त्यै । शिवायै ।
अमृतायै । लोहितायै । सर्पमालायै । भीषण्यै । वनमालिन्यै ।
अनन्तशयनायै । अनन्यायै । नरनारायणोद्भवायै । नृसिंह्यै ।
दैत्यमथन्यै नमः । ७००
ॐ शङ्खचक्रगदाधरायै नमः । सङ्कर्षणसमुत्पत्यै ।
अम्बिकायै । पादसंश्रयायै । महाज्वालायै । महामूर्त्यै ।
सुमूर्त्यै । सर्वकामदुहे । सुप्रभायै । सुस्तनायै । गौर्यै ।
धर्मकामार्थमोक्षदायै । भ्रूमध्यनिलयायै । पूर्वायै ।
पुराणपुरुषारण्यै । महाविभूतिदायै । मध्यायै । सरोजनयनायै ।
समायै । अष्टादशभुजायै नमः । ७२०
ॐ अनाद्यायै नमः । नीलोत्पलदलप्रभायै । सर्वशक्त्यासनारूढायै ।
धर्माधर्मार्थवर्जितायै । वैराग्यज्ञाननिरतायै । निरालोकायै ।
निरिन्द्रियायै । विचित्रगहनाधारायै । शाश्वतस्थानवासिन्यै ।
स्थानेश्वर्यै । निरानन्दायै । त्रिशूलवरधारिण्यै ।
अशेषदेवतामूर्त्यै । देवतायै । वरदेवतायै । गणाम्बिकायै ।
गिरेःपुत्र्यै । निशुम्भविनिपातिन्यै । अवर्णायै । वर्णरहितायै नमः । ७४०
ॐ निवर्णायै नमः । बीजसम्भवायै । अनन्तवर्णायै । अनन्यस्थायै ।
शङ्कर्यै । शान्तमानसायै । अगोत्रायै । गोमत्यै । गोप्त्र्यै ।
गुह्यरूपायै । गुणोत्तरायै । गवे । गीरे । गव्यप्रियायै । गौण्यै ।
गणेश्वरनमस्कृतायै । सत्यमात्रायै । सत्यसन्धायै । त्रिसन्ध्यायै ।
सन्धिवर्जितायै नमः । ७६०
ॐ सर्ववादाश्रयायै नमः । सङ्ख्यायै । साङ्ख्ययोगसमुद्भवायै ।
असङ्ख्येयायै । अप्रमेयाख्यायै । शून्यायै । शुद्धकुलोद्भवायै ।
बिन्दुनादसमुत्पत्त्यै । शम्भुवामायै । शशिप्रभायै । विसङ्गायै ।
भेदरहितायै । मनोज्ञायै । मधुसूदन्यै । महाश्रियै ।
श्रीसमुत्पत्त्यै । तमःपारेप्रतिष्ठितायै । त्रितत्त्वमात्रे ।
त्रिविधायै । सुसूक्ष्मपदसंश्रयायै नमः । ७८०
ॐ शान्त्यतीतायै नमः । मलातीतायै । निर्विकारायै । निराश्रयायै ।
शिवाख्यायै । चित्तनिलयायै । शिवज्ञानस्वरूपिण्यै ।
दैत्यदानवनिर्मात्र्यै । काश्यप्यै । कालकल्पिकायै । शास्त्रयोन्यै ।
क्रियामूर्त्यै । चतुर्वर्गप्रदर्शिकायै । नारायण्यै । नरोद्भूत्यै ।
कौमुद्यै । लिङ्गधारिण्यै । कामुक्यै । ललितायै । भावायै नमः । ८००
ॐ परायै नमः । परविभूतिदायै । परान्तजातमहिमायै । बडवायै ।
वामलोचनायै । सुभद्रायै । देवक्यै । सीतायै । वेदवेदाङ्गपारगायै ।
मनस्विन्यै । मन्युमात्रे । महामन्युसमुद्भवायै । अमृत्यवे ।
अमृतायै । स्वाहायै । पुरुहूतायै । पुरुष्टुतायै । अशोच्यायै ।
भिन्नविषयायै । हिरण्यरजतप्रियायै नमः । ८२०
ॐ हिरण्यायै नमः । राजत्यै । हैम्यै । हेमाभरणभूषितायै ।
विभ्राजमानायै । दुर्ज्ञेयायै । ज्योतिष्टोमफलप्रदायै ।
महानिद्रासमुद्भूत्यै । अनिद्रायै । सत्यदेवतायै । दीर्घायै ।
ककुद्मिन्यै । हृद्यायै । शान्तिदायै । शान्तिवर्धिन्यै ।
लक्ष्म्यादिशक्तिजनन्यै । शक्तिचक्रप्रवर्तिकायै । त्रिशक्तिजनन्यै ।
जन्यायै । षडूर्मिपरिवर्जितायै नमः । ८४०
ॐ सुधामायै नमः । कर्मकरण्यै । युगान्तदहनात्मिकायै ।
सङ्कर्षण्यै । जगद्धात्र्यै । कामयोन्यै । किरीटिन्यै । ऐन्द्र्यै ।
त्रैलोक्यनमितायै । वैष्णव्यै । परमेश्वर्यै । प्रद्युम्नदयितायै ।
दान्तायै । युग्मदृष्ट्यै । त्रिलोचनायै । मदोत्कटायै । हंसगत्यै ।
प्रचण्डायै । चण्डविक्रमायै । वृषावेशायै नमः । ८६०
ॐ वियन्मात्रे नमः । विन्ध्यपर्वतवासिन्यै । हिमवन्मेरुनिलयायै ।
कैलासगिरिवासिन्यै । चाणूरहन्तृतनयायै । नीतिज्ञायै ।
कामरूपिण्यै । वेदविद्याव्रतस्नातायै । धर्मशीलायै । अनिलाशनायै ।
वीरभद्रप्रियायै । वीरायै । महाकालसमुद्भवायै । विद्याधरप्रियायै ।
सिद्धायै । विद्याधरनिराकृत्यै । आप्यायन्यै । हरन्त्यै । पावन्यै ।
पोषण्यै नमः । ८८०
ॐ खिलायै नमः । मातृकायै । मन्मथोद्भूतायै । वारिजायै ।
वाहनप्रियायै । करीषिण्यै । सुधावाण्यै । वीणावादनतत्परायै ।
सेवितायै । सेविकायै । सेव्यायै । सिनीवाल्यै । गुरुत्मत्यै । अरुन्धत्यै ।
हिरण्याक्ष्यै । मृगाङ्कायै । मानदायिन्यै । वसुप्रदायै ।
वसुमत्यै । वसोर्धारायै नमः । ९००
ॐ वसुन्धरायै नमः । धाराधरायै । वरारोहायै । वरायै ।
वरसहस्रदायै । श्रीफलायै । श्रीमत्यै । श्रीशायै ।
श्रीनिवासायै । शिवप्रियायै । श्रीधरायै । श्रीकर्यै । कल्यायै ।
श्रीधरार्धशरीरिण्यै । अनन्तदृष्ट्यै । अक्षुद्रायै । धात्रीशायै ।
धनदप्रियायै । दैत्यसङ्घानांनिहन्त्र्यै । सिंहिकायै नमः । ९२०
ॐ सिंहवाहनायै नमः । सुषेणायै । चन्द्रनिलयायै । सुकीर्त्यै ।
छिन्नसंशयायै । रसज्ञायै । रसदायै । रामायै । लेलिहानायै ।
अमृतस्रवायै । नित्योदितायै । स्वयञ्ज्योतिषे । उत्सुकायै ।
मृतजीवन्यै । वज्रदण्डायै । वज्रजिह्वायै । वैदेह्यै ।
वज्रविग्रहायै । मङ्गल्यायै । मङ्गलायै नमः । ९४०
ॐ मालायै नमः । मलिनायै । मलहारिण्यै । गान्धर्व्यै ।
गारुड्यै । चान्द्र्यै । कम्बलाश्वतरप्रियायै । सौदामिन्यै ।
जनानन्दायै । भ्रुकुटीकुटिलाननायै । कर्णिकारकरायै । कक्ष्यायै ।
कंसप्राणापहारिण्यै । युगन्धरायै । युगावर्तायै । त्रिसन्ध्यायै ।
हर्षवर्धन्यै । प्रत्यक्षदेवतायै । दिव्यायै । दिव्यगन्धायै नमः । ९६०
ॐ दिवापरायै नमः । शक्रासनगतायै । शाक्र्यै । साध्व्यैनार्यै ।
शवासनायै । इष्टायै । विशिष्टायै । शिष्टेष्टायै ।
शिष्टाशिष्टप्रपूजितायै । शतरूपायै । शतावर्तायै । विनतायै ।
सुरभ्यै । सुरायै । सुरेन्द्रमात्रे । सुद्युम्नायै । सुषुम्नायै ।
सूर्यसंस्थितायै । समीक्ष्यायै । सत्प्रतिष्ठायै नमः । ९८०
ॐ निवृत्यै नमः । ज्ञानपारगायै । धर्मशास्त्रार्थकुशलायै ।
धर्मज्ञायै । धर्मवाहनायै । धर्माधर्मविनिर्मात्र्यै ।
धार्मिकाणांशिवप्रदायै । धर्मशक्त्यै । धर्ममय्यै । विधर्मायै ।
विश्वधर्मिण्यै । धर्मान्तरायै । धर्ममेघायै । धर्मपूर्वायै ।
धनावहायै । धर्मोपदेष्ट्र्यै । धर्मात्मने । धर्मगम्यायै ।
धराधरायै । कापालीशकलामूर्त्यै नमः । १०००
ॐ कलाकलितविग्रहायै नमः । सर्वशक्तिविनिर्मुक्तायै ।
सर्वशक्त्याश्रयाश्रयायै । सर्वायै ।
सर्वेश्वर्यै । सूक्ष्मसुसूक्ष्मज्ञानरूपिण्यै ।
प्रधानपुरुषेशेशमहादेवैकसाक्षिण्यै । सदाशिवायै ।
वियन्मूर्त्यै । विश्वमूर्त्यै । अमूर्तिकायै ।
इति श्रीपार्वतीसहस्रनामावलिः समाप्ता ।
Leave a Comment