Home » Sahasranamavali » Sri Parvathi Devi Sahasranamavali

Sri Parvathi Devi Sahasranamavali

श्री पार्वती सहस्त्र नामावली (Sri Parvathi Devi Sahasranamavali)

ॐ पार्वत्यै हरपत्न्यै नमः
ॐ पां पीं पूं पार्वत्यै हरपत्न्यै नमः
ॐ ह्री भगवती पार्वत्यै मम कार्य सिद्धि कुरु कुरु नमः
ॐ भगवती उमा देव्यै शंकर प्रियायै नमः
ॐ जगन्मात्रै च विदमहे शैलसुतायै च धीमहि तन्नो पार्वती प्रचोदयात्
ॐ गिरिजायै च विदमहे हरपत्न्यै च धीमहि तन्नो गौरी प्रचोदयात्

ॐ शिवायै नमः । ॐ उमायै नमः । ॐ परमायै नमः । ॐ शक्त्यै नमः । ॐ अनन्तायै नमः ।
ॐ निष्कलायै नमः । ॐ अमलायै नमः । ॐ शान्तायै नमः । ॐ माहेश्वर्यै नमः । ॐ नित्यायै नमः ।
ॐ शाश्वत्यै नमः । ॐ परमाक्षरायै नमः । ॐ अचिन्त्यायै नमः । ॐ केवलायै नमः । ॐ अनन्त्यायै नमः ।
ॐ शिवात्मने नमः । ॐ परमात्मिकायै नमः । ॐ अनादये नमः । ॐ अव्ययायै नमः । ॐ शुद्धायै नमः । २०

ॐ देवात्मने नमः । ॐ सर्वगायै नमः । ॐ अचलायै नमः । ॐ एकायै नमः ।
ॐ अनेकविभागस्थायै नमः । ॐ मायातीतायै नमः । ॐ सुनिर्मलायै नमः । ॐ महामाहेश्वर्यै नमः ।
ॐ सत्यायै नमः । ॐ महादेव्यै नमः । ॐ निरञ्जनायै नमः । ॐ काष्ठायै नमः । ॐ सर्वान्तरस्थायै नमः ।
ॐ चिच्छक्त्यै नमः । ॐ अतिलालसायै नमः । ॐ नन्दायै नमः । ॐ सर्वात्मिकायै नमः । ॐ विद्यायै नमः ।
ॐ ज्योतीरूपायै नमः । ॐ अमृतायै नमः । ४०

ॐ अक्षरायै नमः । ॐ शान्त्यै नमः । ॐ सर्वेषां प्रतिष्ठायै नमः । ॐ निवृत्यै नमः ।
ॐ अमृतप्रदायै नमः । ॐ व्योममूर्त्यै नमः । ॐ व्योमलयायै नमः । ॐ व्योमाधारायै नमः ।
ॐ अच्युतायै नमः । ॐ अमरायै नमः । ॐ अनादिनिधनायै नमः । ॐ अमोघायै नमः । ॐ कारणात्मने नमः ।
ॐ कलायै नमः । ॐ अकलायै नमः । ॐ क्रतवे । ॐ प्रथमजायै नमः । ॐ अमृतस्यनाभ्यै नमः ।
ॐ आत्मसंश्रयायै नमः । ॐ प्राणेश्वरप्रियायै नमः । ६०

ॐ मात्रे नमः । ॐ महामहिषघातिन्यै नमः । ॐ प्राणेश्वर्यै नमः। ॐ प्राणरूपायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः । ॐ सर्वशक्तिकलाकारायै नमः । ॐ ज्योत्स्नायै नमः । ॐ दिवे नमः ।
ॐ महिमास्पदायै नमः। ॐ सर्वकार्यनियन्त्र्यै नमः । ॐ सर्वभूतेश्वरेश्वर्यै ।
ॐ अनादये नमः । ॐ अव्यक्तगुहायै नमः । ॐ महानन्दायै । ॐ सनातन्यै । ॐ आकाशयोन्यै ।
ॐ योगस्थायै नमः । ॐ महायोगेश्वरेश्वर्यै नमः । ॐ महामायायै नमः । ॐ सुदुष्पूरायै नमः । ८०

ॐ मूलप्रकृत्यै नमः । ॐ ईश्वर्यै । ॐ संसारयोन्यै नमः। ॐ सकलायै नमः ।
ॐ सर्वशक्तिसमुद्भवायै नमः। ॐ संसारपारायै नमः। ॐ दुर्वारायै नमः ।
ॐ दुर्निरीक्ष्यायै नमः । ॐ दुरासदायै नमः । ॐ प्राणशक्त्यै नमः। ॐ प्राणविद्यायै नमः ।
ॐ योगिन्यै नमः । ॐ परमायै नमः । ॐ कलायै नमः । ॐ महाविभूत्यै नमः । ॐ दुर्धर्षायै नमः ।
ॐ मूलप्रकृतिसम्भवायै नमः । ॐ अनाद्यनन्तविभवायै नमः । ॐ परार्थायै नमः ।
ॐ पुरुषायैअरण्यै नमः । ॐ सर्गस्थित्यन्तकरण्यै नमः । ॐ सुदुर्वाच्यायै नमः ।
ॐ दुरत्ययायै नमः । ॐ शब्दयोन्यै नमः । ॐ शब्दमय्यै । ॐ नादाख्यायै नमः ।
ॐ नादविग्रहायै नमः । ॐ प्रधानपुरुषातीतायै नमः । ॐ प्रधानपुरुषात्मिकायै नमः ।
ॐ पुराण्यै नमः । ॐ चिन्मय्यै नमः । ॐ पुंसामादये नमः। ॐ पुरुषरूपिण्यै नमः । ॐ भूतान्तरात्मने नमः ।
ॐ कूटस्थायै नमः । ॐ महापुरुषसञ्ज्ञितायै नमः । ॐ जन्ममृत्युजरातीतायै नमः ।
ॐ सर्वशक्तिसमन्वितायै नमः । ॐ व्यापिन्यै नमः। ॐ अनवच्छिन्नायै नमः । १२०

ॐ प्रधानानुप्रवेशिन्यै नमः । ॐ क्षेत्रज्ञशक्त्यै नमः।
ॐ अव्यक्तलक्षणायै नमः । ॐ मूलवर्जितायै नमः। ॐ अनादिमायासम्भिन्नायै नमः ।
ॐ त्रितत्त्वायै नमः। ॐ प्रकृत्यै । ॐ गुहायै नमः। ॐ महामायासमुत्पन्नायै नमः । ॐ तामस्यै नमः।
ॐ पौरुष्यै नमः। ॐ ध्रुवायै । ॐ व्यक्तायै नमः । ॐ अव्यक्तात्मिकायै नमः । ॐ कृष्णायै नमः ।
ॐ रक्तायै नमः। ॐ शुक्लायै नमः । ॐ प्रसूतिकायै नमः । ॐ अकार्यायै नमः। ॐ कार्यजनन्यै नमः । १४०

ॐ नित्यंप्रसवधर्मिण्यै नमः । सर्गप्रलयनिर्मुक्तायै नमः ।
सृष्टिस्थित्यन्तधर्मिण्यै नमः । ब्रह्मगर्भायै नमः । चतुर्विंशायै नमः ।
पद्मनाभायै नमः । अच्युतात्मिकायै नमः । वैद्युत्यै नमः । शाश्वत्यै नमः । योन्यै नमः ।
जगन्मात्रे नमः । ईश्वरप्रियायै नमः । सर्वाधारायै नमः । महारूपायै नमः ।
सर्वैश्वर्यसमन्वितायै नमः । विश्वरूपायै नमः । महागर्भायै नमः ।
विश्वेशेच्छानुवर्तिन्यै नमः । महीयस्यै नमः । ब्रह्मयोन्यै नमः । १६०

ॐ महालक्ष्मीसमुद्भवायै नमः । महाविमानमध्यस्थायै नमः ।
महानिद्रायै नमः । आत्महेतुकायै नमः । सर्वसाधारण्यै नमः । सूक्ष्मायै नमः ।
अविद्यायै नमः । पारमार्थिकायै नमः । अनन्तरूपायै नमः । अनन्तस्थायै नमः । देव्यै नमः ।
पुरुषमोहिन्यै नमः । अनेकाकारसंस्थानायै नमः । कालत्रयविवर्जितायै नमः ।
ब्रह्मजन्मने नमः । हरेर्मूर्त्यै नमः । ब्रह्मविष्णुशिवात्मिकायै नमः ।
ब्रह्मेशविष्णुजनन्यै नमः । ब्रह्माख्यायै नमः । ब्रह्मसंश्रयायै नमः । १८०

ॐ व्यक्तायै नमः । प्रथमजायै नमः । ब्राह्म्यै नमः । महत्यै नमः । ज्ञानरूपिण्यै नमः ।
वैराग्यैश्वर्यधर्मात्मने नमः । ब्रह्ममूर्त्यै नमः । हृदिस्थितायै नमः ।
अपांयोन्यै नमः । स्वयम्भूत्यै नमः । मानस्यै नमः । तत्त्वसम्भवायै नमः । ईश्वराण्यै नमः ।
शर्वाण्यै नमः । शङ्करार्धशरीरिण्यै नमः । भवान्यै नमः । रुद्राण्यै नमः ।
महालक्ष्म्यै नमः । अम्बिकायै नमः । महेश्वरसमुत्पन्नायै नमः । २००

ॐ भुक्तिमुक्तिफलप्रदायै नमः । सर्वेश्वर्यै नमः । सर्ववन्द्यायै नमः ।
नित्यंमुदितमानसायै नमः । ब्रह्मेन्द्रोपेन्द्रनमितायै नमः ।
शङ्करेच्छानुवर्तिन्यै नमः । ईश्वरार्धासनगतायै ।
महेश्वरपतिव्रतायै नमः । सकृद्विभावितायै । सर्वायै ।
समुद्रपरिशोषिण्यै नमः । पार्वत्यै नमः। हिमवत्पुत्र्यै नमः । परमानन्ददायिन्यै नमः ।
गुणाढ्यायै नमः । योगजायै नमः । योग्यायै नमः । ज्ञानमूर्त्यै नमः। विकासिन्यै नमः ।
सावित्र्यै नमः । २२०

ॐ कमलायै नमः । लक्ष्म्यै नमः । श्रियै नमः । अनन्तोरसिस्थितायै नमः ।
सरोजनिलयायै नमः । मुद्रायै नमः । योगनिद्रायै नमः । सुरार्दिन्यै नमः । सरस्वत्यै नमः।
सर्वविद्यायै नमः । जगज्ज्येष्ठायै नमः । सुमङ्गलायै नमः । वाग्देव्यै नमः ।
वरदायै नमः । वाच्यायै नमः । कीर्त्यै नमः । सर्वार्थसाधिकायै नमः । योगीश्वर्यै ।
ब्रह्मविद्यायै नमः । महाविद्यायै नमः । २४०

ॐ सुशोभनायै नमः । गुह्यविद्यायै नमः । आत्मविद्यायै नमः । धर्मविद्यायै नमः ।
आत्मभावितायै नमः । स्वाहायै नमः । विश्वम्भरायै नमः । सिद्ध्यै नमः । स्वधायै नमः ।
मेधायै नमः । धृत्यै । श्रुत्यै नमः । नीत्यै । सुनीत्यै नमः । सुकृत्यै नमः ।
माधव्यै नमः । नरवाहिन्यै नमः । अजायै । विभावर्यै नमः । सौम्यायै नमः । २६०

ॐ भोगिन्यै नमः । भोगदायिन्यै नमः । शोभायै नमः । वंशकर्यै नमः । लोलायै नमः ।
मालिन्यै नमः । परमेष्ठिन्यै नमः । त्रैलोक्यसुन्दर्यै नमः । रम्यायै । सुन्दर्यै नमः ।
कामचारिण्यै नमः । महानुभावायै नमः । सत्त्वस्थायै नमः । महामहिषमर्दिन्यै नमः ।
पद्ममालायै नमः । पापहरायै नमः । विचित्रायै । मुकुटाननायै नमः । कान्तायै नमः ।
चित्राम्बरधरायै नमः । २८०

ॐ दिव्याभरणभूषितायै नमः । हंसाख्यायै । व्योमनिलयायै ।
जगत्सृष्टिविवर्धिन्यै । निर्यन्त्रायै । यन्त्रवाहस्थायै । नन्दिन्यै ।
भद्रकालिकायै । आदित्यवर्णायै । कौमार्यै । मयूरवरवाहिन्यै ।
वृषासनगतायै । गौर्यै । महाकाल्यै । सुरार्चितायै । अदित्यै ।
नियतायै । रौद्र्यै । पद्मगर्भायै । विवाहनायै नमः । ३००

ॐ विरूपाक्ष्यै नमः । लेलिहानायै । महापुरनिवासिन्यै । महाफलायै ।
अनवद्याङ्ग्यै । कामपूरायै । विभावर्यै । विचित्ररत्नमुकुटायै ।
प्रणतार्तिप्रभञ्जिन्यै । कौशिक्यै । कर्षण्यै । रात्र्यै ।
त्रिदशार्त्तिविनाशिन्यै । बहुरूपायै । सुरूपायै । विरूपायै ।
रूपवर्जितायै । भक्तार्तिशमन्यै । भव्यायै ।
भवभावविनाशिन्यै नमः । ३२०

ॐ निर्गुणायै नमः । नित्यविभवायै । निःसारायै । निरपत्रपायै ।
यशस्विन्यै । सामगीत्यै । भवाङ्गनिलयायै । अलयायै । दीक्षायै ।
विद्याधर्यै । दीप्तायै । महेन्द्रविनिपातिन्यै । सर्वातिशायिन्यै ।
विद्यायै । सर्वसिद्धिप्रदायिन्यै । सर्वेश्वरप्रियायै । तार्क्ष्यायै ।
समुद्रान्तरवासिन्यै । अकलङ्कायै । निराधारायै नमः । ३४०

ॐ नित्यसिद्धायै नमः । निरामयायै । कामधेन्वै । बृहद्गर्भायै ।
धीमत्यै । मोहनाशिन्यै । निःसङ्कल्पायै । निरातङ्कायै ।
विनयायै । विनयप्रदायै । ज्वालामालासहस्राढ्यायै । देवदेव्यै ।
मनोन्मन्यै । महाभगवत्यै । दुर्गायै । वासुदेवसमुद्भवायै ।
महेन्द्रोपेन्द्रभगिन्यै । भक्तिगम्यै । परावरायै ।
ज्ञानज्ञेयायै नमः । ३६०

ॐ जरातीतायै नमः । वेदान्तविषयायैगत्यै । दक्षिणायै । दहनायै ।
दाह्यायै । सर्वभूतनमस्कृतायै । योगमायायै । विभावज्ञायै ।
महामायायै । महीयस्यै । सन्ध्यायै । सर्वसमुद्भूत्यै ।
ब्रह्मवृक्षाश्रयायै । नत्यै । बीजाङ्कुरसमुद्भूत्यै । महाशक्त्यै ।
महामत्यै । ख्यात्यै । प्रज्ञायै । चित्यै नमः । ३८०

ॐ संविदे नमः । महाभोगीन्द्रशायिन्यै । विकृत्यै । शाङ्कर्यै ।
शास्त्र्यै । गणगन्धर्वसेवितायै । वैश्वानर्यै । महाशालायै ।
देवसेनायै । गुहप्रियायै । महारात्र्यै । शिवानन्दायै । शच्यै ।
दुःस्वप्ननाशिन्यै । इज्यायै । पूज्यायै । जगद्धात्र्यै । दुर्विज्ञेयायै ।
सुरूपिण्यै । गुहाम्बिकायै नमः । ४००

ॐ गुणोत्पत्यै नमः । महापीठायै । मरुत्सुतायै । हव्यवाहायै ।
अन्तर्यागाद्यै । हव्यवाहसमुद्भवायै । जगद्योन्यै ।
जगन्मात्रे । जन्ममृत्युजरातिगायै । बुद्धिमात्रे । बुद्धिमत्यै ।
पुरुषान्तरवासिन्यै । तरस्विन्यै । समाधिस्थायै । त्रिनेत्रायै ।
दिविसंस्थितायै । सर्वेन्द्रियमनोमात्रे । सर्वभूतहृदिस्थितायै ।
संसारतारिण्यै । विद्यायै नमः । ४२०

ॐ ब्रह्मवादिमनोलयायै नमः । ब्रह्माण्यै । बृहत्यै । ब्राह्मयै ।
ब्रह्मभूतायै । भवारण्यै । हिरण्मय्यै । महारात्र्यै ।
संसारपरिवर्तिकायै । सुमालिन्यै । सुरूपायै । भाविन्यै । तारिण्यै ।
प्रभायै । उन्मीलन्यै । सर्वसहायै । सर्वप्रत्ययसाक्षिण्यै ।
सुसौम्यायै । चन्द्रवदनायै । ताण्डवासक्तमानसायै नमः । ४४०

ॐ सत्त्वशुद्धिकर्यै नमः । शुद्ध्यै । मलत्रयविनाशिन्यै ।
जगत्प्रियायै । जगन्मूर्त्यै । त्रिमूर्त्यै । अमृताश्रयायै ।
निराश्रयायै । निराहारायै । निरङ्कुरवनोद्भवायै । चन्द्रहस्तायै ।
विचित्राङ्ग्यै । स्रग्विण्यै । पद्मधारिण्यै । परावरविधानज्ञायै ।
महापुरुषपूर्वजायै । विद्येश्वरप्रियायै । विद्यायै । विद्युज्जिह्वायै ।
जितश्रमायै नमः । ४६०

ॐ विद्यामय्यै नमः । सहस्राक्ष्यै । सहस्रवदनात्मजायै ।
सहस्ररश्म्यै । सत्त्वस्थायै । महेश्वरपदाश्रयायै । क्षालिन्यै ।
सन्मय्यै । व्याप्तायै । तैजस्यै । पद्मबोधिकायै । महामायाश्रयायै ।
मान्यायै । महादेवमनोरमायै । व्योमलक्ष्म्यै । सिंहरथायै ।
चेकितानायै । अमितप्रभायै । वीरेश्वर्यै । विमानस्थायै नमः । ४८०

ॐ विशोकायै नमः । शोकनाशिन्यै । अनाहतायै । कुण्डलिन्यै ।
नलिन्यै । पद्मवासिन्यै । सदानन्दायै । सदाकीर्त्यै ।
सर्वभूताश्रयस्थितायै । वाग्देवतायै । ब्रह्मकलायै ।
कलातीतायै । कलारण्यै । ब्रह्मश्रियै । ब्रह्महृदयायै ।
ब्रह्मविष्णुशिवप्रियायै । व्योमशक्त्यै । क्रियाशक्त्यै ।
ज्ञानशक्त्यै । परायैगत्यै नमः । ५००

ॐ क्षोभिकायै नमः । बन्धिकायै । भेद्यायै । भेदाभेदविवर्जितायै ।
अभिन्नायै । भिन्नसंस्थानायै । वंशिन्यै । वंशहारिण्यै ।
गुह्यशक्त्यै । गुणातीतायै । सर्वदायै । सर्वतोमुख्यै । भगिन्यै ।
भगवत्पत्न्यै । सकलायै । कालकारिण्यै । सर्वविदे । सर्वतोभद्रायै ।
गुह्यातीतायै । गुहारण्यै नमः । ५२०

ॐ प्रक्रियायै नमः । योगमात्रे । गङ्गायै । विश्वेश्वरेश्वर्यै ।
कपिलायै । कापिलायै । कान्तायै । कनकाभायै । कलान्तरायै ।
पुण्यायै । पुष्करिण्यै । भोक्त्र्यै । पुरन्दरपुरःसरायै । पोषण्यै ।
परमैश्वर्यभूतिदायै । भूतिभूषणायै । पञ्चब्रह्मसमुत्पत्त्यै ।
परमार्थायै । अर्थविग्रहायै । धर्मोदयायै नमः । ५४०

ॐ भानुमत्यै नमः । योगिज्ञेयायै । मनोजवायै । मनोहरायै ।
मनोरक्षायै । तापस्यै । वेदरूपिण्यै । वेदशक्त्यै । वेदमात्रे ।
वेदविद्याप्रकाशिन्यै । योगेश्वरेश्वर्यै । मात्रे । महाशक्त्यै ।
मनोमय्यै । विश्वावस्थायै । वियन्मूर्त्यै । विद्युन्मालायै । विहायस्यै ।
किन्नर्यै । सुरभ्यै नमः । ५६०

ॐ वन्द्यायै नमः । नन्दिन्यै । नन्दिवल्लभायै । भारत्यै ।
परमानन्दायै । परापरविभेदिकायै । सर्वप्रहरणोपेतायै ।
काम्यायै । कामेश्वरेश्वर्यै । अचिन्त्यायै । अचिन्त्यविभवायै ।
हृल्लेखायै । कनकप्रभायै । कूष्माण्ड्यै । धनरत्नाढ्यायै ।
सुगन्धायै । गन्धदायिन्यै । त्रिविक्रमपदोद्भूतायै । धनुष्पाण्यै ।
शिवोदयायै नमः । ५८०

ॐ सुदुर्लभायै नमः । धनाध्यक्षायै । धन्यायै ।
पिङ्गललोचनायै । शान्त्यै । प्रभावत्यै । दीप्त्यै ।
पङ्कजायतलोचनायै । आद्यायै । हृत्कमलोद्भूतायै । गवां मात्रे ।
रणप्रियायै । सत्क्रियायै । गिरिजायै । शुद्धायै । नित्यपुष्टायै ।
निरन्तरायै । दुर्गायै । कात्यायन्यै । चण्ड्यै नमः । ६००

ॐ चर्चिकायै नमः । शान्तविग्रहायै । हिरण्यवर्णायै । रजन्यै ।
जगद्यन्त्रप्रवर्तिकायै । मन्दराद्रिनिवासायै । शारदायै ।
स्वर्णमालिन्यै । रत्नमालायै । रत्नगर्भायै । पृथ्व्यै ।
विश्वप्रमाथिन्यै । पद्माननायै । पद्मनिभायै । नित्यतुष्टायै ।
अमृतोद्भवायै । धुन्वत्यै । दुःप्रकम्प्यायै । सूर्यमात्रे ।
दृषद्वत्यै नमः । ६२०

ॐ महेन्द्रभगिन्यै नमः । मान्यायै । वरेण्यायै । वरदर्पितायै ।
कल्याण्यै । कमलायै । रामायै । पञ्चभूतायै । वरप्रदायै ।
वाच्यायै । वरेश्वर्यै । वन्द्यायै । दुर्जयायै । दुरतिक्रमायै ।
कालरात्र्यै । महावेगायै । वीरभद्रप्रियायै । हितायै । भद्रकाल्यै ।
जगन्मात्रे नमः । ६४०

ॐ भक्तानाम्भद्रदायिन्यै नमः । करालायै । पिङ्गलाकारायै ।
नामभेदायै । अमहामदायै । यशस्विन्यै । यशोदायै ।
षडध्वपरिवर्तिकायै । शङ्खिन्यै । पद्मिन्यै । साङ्ख्यायै ।
साङ्ख्ययोगप्रवर्तिकायै । चैत्रायै । संवत्सरारूढायै ।
जगत्सम्पूरण्यै । इन्द्रजायै । शुम्भार्यै । खेचर्यै । स्वस्थायै ।
कम्बुग्रीवायै नमः । ६६०

ॐ कलिप्रियायै नमः । खगध्वजायै । खगारूढायै । परार्ध्यायै ।
परमालिन्यै । ऐश्वर्यवर्त्मनिलयायै । विरक्तायै । गरुडासनायै ।
जयन्त्यै । हृद्गुहायै । रम्यायै । गह्वरेष्ठायै । गणाग्रणीयै ।
सङ्कल्पसिद्धायै । साम्यस्थायै । सर्वविज्ञानदायिन्यै ।
कलिकल्मषहन्त्र्यै । गुह्योपनिषदे । उत्तमायै । निष्ठायै नमः । ६८०

ॐ दृष्ट्यै नमः । स्मृत्यै । व्याप्त्यै । पुष्ट्यै । तुष्ट्यै ।
क्रियावत्यै । विश्वामरेश्वरेशानायै । भुक्त्यै । मुक्त्यै । शिवायै ।
अमृतायै । लोहितायै । सर्पमालायै । भीषण्यै । वनमालिन्यै ।
अनन्तशयनायै । अनन्यायै । नरनारायणोद्भवायै । नृसिंह्यै ।
दैत्यमथन्यै नमः । ७००

ॐ शङ्खचक्रगदाधरायै नमः । सङ्कर्षणसमुत्पत्यै ।
अम्बिकायै । पादसंश्रयायै । महाज्वालायै । महामूर्त्यै ।
सुमूर्त्यै । सर्वकामदुहे । सुप्रभायै । सुस्तनायै । गौर्यै ।
धर्मकामार्थमोक्षदायै । भ्रूमध्यनिलयायै । पूर्वायै ।
पुराणपुरुषारण्यै । महाविभूतिदायै । मध्यायै । सरोजनयनायै ।
समायै । अष्टादशभुजायै नमः । ७२०

ॐ अनाद्यायै नमः । नीलोत्पलदलप्रभायै । सर्वशक्त्यासनारूढायै ।
धर्माधर्मार्थवर्जितायै । वैराग्यज्ञाननिरतायै । निरालोकायै ।
निरिन्द्रियायै । विचित्रगहनाधारायै । शाश्वतस्थानवासिन्यै ।
स्थानेश्वर्यै । निरानन्दायै । त्रिशूलवरधारिण्यै ।
अशेषदेवतामूर्त्यै । देवतायै । वरदेवतायै । गणाम्बिकायै ।
गिरेःपुत्र्यै । निशुम्भविनिपातिन्यै । अवर्णायै । वर्णरहितायै नमः । ७४०

ॐ निवर्णायै नमः । बीजसम्भवायै । अनन्तवर्णायै । अनन्यस्थायै ।
शङ्कर्यै । शान्तमानसायै । अगोत्रायै । गोमत्यै । गोप्त्र्यै ।
गुह्यरूपायै । गुणोत्तरायै । गवे । गीरे । गव्यप्रियायै । गौण्यै ।
गणेश्वरनमस्कृतायै । सत्यमात्रायै । सत्यसन्धायै । त्रिसन्ध्यायै ।
सन्धिवर्जितायै नमः । ७६०

ॐ सर्ववादाश्रयायै नमः । सङ्ख्यायै । साङ्ख्ययोगसमुद्भवायै ।
असङ्ख्येयायै । अप्रमेयाख्यायै । शून्यायै । शुद्धकुलोद्भवायै ।
बिन्दुनादसमुत्पत्त्यै । शम्भुवामायै । शशिप्रभायै । विसङ्गायै ।
भेदरहितायै । मनोज्ञायै । मधुसूदन्यै । महाश्रियै ।
श्रीसमुत्पत्त्यै । तमःपारेप्रतिष्ठितायै । त्रितत्त्वमात्रे ।
त्रिविधायै । सुसूक्ष्मपदसंश्रयायै नमः । ७८०

ॐ शान्त्यतीतायै नमः । मलातीतायै । निर्विकारायै । निराश्रयायै ।
शिवाख्यायै । चित्तनिलयायै । शिवज्ञानस्वरूपिण्यै ।
दैत्यदानवनिर्मात्र्यै । काश्यप्यै । कालकल्पिकायै । शास्त्रयोन्यै ।
क्रियामूर्त्यै । चतुर्वर्गप्रदर्शिकायै । नारायण्यै । नरोद्भूत्यै ।
कौमुद्यै । लिङ्गधारिण्यै । कामुक्यै । ललितायै । भावायै नमः । ८००

ॐ परायै नमः । परविभूतिदायै । परान्तजातमहिमायै । बडवायै ।
वामलोचनायै । सुभद्रायै । देवक्यै । सीतायै । वेदवेदाङ्गपारगायै ।
मनस्विन्यै । मन्युमात्रे । महामन्युसमुद्भवायै । अमृत्यवे ।
अमृतायै । स्वाहायै । पुरुहूतायै । पुरुष्टुतायै । अशोच्यायै ।
भिन्नविषयायै । हिरण्यरजतप्रियायै नमः । ८२०

ॐ हिरण्यायै नमः । राजत्यै । हैम्यै । हेमाभरणभूषितायै ।
विभ्राजमानायै । दुर्ज्ञेयायै । ज्योतिष्टोमफलप्रदायै ।
महानिद्रासमुद्भूत्यै । अनिद्रायै । सत्यदेवतायै । दीर्घायै ।
ककुद्मिन्यै । हृद्यायै । शान्तिदायै । शान्तिवर्धिन्यै ।
लक्ष्म्यादिशक्तिजनन्यै । शक्तिचक्रप्रवर्तिकायै । त्रिशक्तिजनन्यै ।
जन्यायै । षडूर्मिपरिवर्जितायै नमः । ८४०

ॐ सुधामायै नमः । कर्मकरण्यै । युगान्तदहनात्मिकायै ।
सङ्कर्षण्यै । जगद्धात्र्यै । कामयोन्यै । किरीटिन्यै । ऐन्द्र्यै ।
त्रैलोक्यनमितायै । वैष्णव्यै । परमेश्वर्यै । प्रद्युम्नदयितायै ।
दान्तायै । युग्मदृष्ट्यै । त्रिलोचनायै । मदोत्कटायै । हंसगत्यै ।
प्रचण्डायै । चण्डविक्रमायै । वृषावेशायै नमः । ८६०

ॐ वियन्मात्रे नमः । विन्ध्यपर्वतवासिन्यै । हिमवन्मेरुनिलयायै ।
कैलासगिरिवासिन्यै । चाणूरहन्तृतनयायै । नीतिज्ञायै ।
कामरूपिण्यै । वेदविद्याव्रतस्नातायै । धर्मशीलायै । अनिलाशनायै ।
वीरभद्रप्रियायै । वीरायै । महाकालसमुद्भवायै । विद्याधरप्रियायै ।
सिद्धायै । विद्याधरनिराकृत्यै । आप्यायन्यै । हरन्त्यै । पावन्यै ।
पोषण्यै नमः । ८८०

ॐ खिलायै नमः । मातृकायै । मन्मथोद्भूतायै । वारिजायै ।
वाहनप्रियायै । करीषिण्यै । सुधावाण्यै । वीणावादनतत्परायै ।
सेवितायै । सेविकायै । सेव्यायै । सिनीवाल्यै । गुरुत्मत्यै । अरुन्धत्यै ।
हिरण्याक्ष्यै । मृगाङ्कायै । मानदायिन्यै । वसुप्रदायै ।
वसुमत्यै । वसोर्धारायै नमः । ९००

ॐ वसुन्धरायै नमः । धाराधरायै । वरारोहायै । वरायै ।
वरसहस्रदायै । श्रीफलायै । श्रीमत्यै । श्रीशायै ।
श्रीनिवासायै । शिवप्रियायै । श्रीधरायै । श्रीकर्यै । कल्यायै ।
श्रीधरार्धशरीरिण्यै । अनन्तदृष्ट्यै । अक्षुद्रायै । धात्रीशायै ।
धनदप्रियायै । दैत्यसङ्घानांनिहन्त्र्यै । सिंहिकायै नमः । ९२०

ॐ सिंहवाहनायै नमः । सुषेणायै । चन्द्रनिलयायै । सुकीर्त्यै ।
छिन्नसंशयायै । रसज्ञायै । रसदायै । रामायै । लेलिहानायै ।
अमृतस्रवायै । नित्योदितायै । स्वयञ्ज्योतिषे । उत्सुकायै ।
मृतजीवन्यै । वज्रदण्डायै । वज्रजिह्वायै । वैदेह्यै ।
वज्रविग्रहायै । मङ्गल्यायै । मङ्गलायै नमः । ९४०

ॐ मालायै नमः । मलिनायै । मलहारिण्यै । गान्धर्व्यै ।
गारुड्यै । चान्द्र्यै । कम्बलाश्वतरप्रियायै । सौदामिन्यै ।
जनानन्दायै । भ्रुकुटीकुटिलाननायै । कर्णिकारकरायै । कक्ष्यायै ।
कंसप्राणापहारिण्यै । युगन्धरायै । युगावर्तायै । त्रिसन्ध्यायै ।
हर्षवर्धन्यै । प्रत्यक्षदेवतायै । दिव्यायै । दिव्यगन्धायै नमः । ९६०

ॐ दिवापरायै नमः । शक्रासनगतायै । शाक्र्यै । साध्व्यैनार्यै ।
शवासनायै । इष्टायै । विशिष्टायै । शिष्टेष्टायै ।
शिष्टाशिष्टप्रपूजितायै । शतरूपायै । शतावर्तायै । विनतायै ।
सुरभ्यै । सुरायै । सुरेन्द्रमात्रे । सुद्युम्नायै । सुषुम्नायै ।
सूर्यसंस्थितायै । समीक्ष्यायै । सत्प्रतिष्ठायै नमः । ९८०

ॐ निवृत्यै नमः । ज्ञानपारगायै । धर्मशास्त्रार्थकुशलायै ।
धर्मज्ञायै । धर्मवाहनायै । धर्माधर्मविनिर्मात्र्यै ।
धार्मिकाणांशिवप्रदायै । धर्मशक्त्यै । धर्ममय्यै । विधर्मायै ।
विश्वधर्मिण्यै । धर्मान्तरायै । धर्ममेघायै । धर्मपूर्वायै ।
धनावहायै । धर्मोपदेष्ट्र्यै । धर्मात्मने । धर्मगम्यायै ।
धराधरायै । कापालीशकलामूर्त्यै नमः । १०००

ॐ कलाकलितविग्रहायै नमः । सर्वशक्तिविनिर्मुक्तायै ।
सर्वशक्त्याश्रयाश्रयायै । सर्वायै ।
सर्वेश्वर्यै । सूक्ष्मसुसूक्ष्मज्ञानरूपिण्यै ।
प्रधानपुरुषेशेशमहादेवैकसाक्षिण्यै । सदाशिवायै ।
वियन्मूर्त्यै । विश्वमूर्त्यै । अमूर्तिकायै ।

इति श्रीपार्वतीसहस्रनामावलिः समाप्ता ।

Sri Lakshmi Sahasranama Stotram

శ్రీ లక్ష్మీ సహస్రనామ స్తోత్రం (Sri Lakshmi Sahasranama Stotram) నామ్నాం సాష్ట సహస్రం చ బ్రూహి గార్య మహామతే | మహాలక్ష్మ్యా మహాదేవ్యా భుక్తిముక్త్యర్థసిద్ధయే || ౧ || శ్రీ గార్గ్య ఉవాచ- సనత్కుమారమాసీనం ద్వాదశాదిత్యసన్నిభం | అపృచ్ఛన్యోగినో భక్త్యా...

Sri Aadhi Varahi Sahasranama Stotram

శ్రీ ఆది వారాహీ సహస్రనామ స్తోత్రం (Sri Aadhi Varahi Sahasranama Stotram) శ్రీ వారాహీ ధ్యానం: నమోఽస్తు దేవి వారాహి జయైంకారస్వరూపిణి జయ వారాహి విశ్వేశి ముఖ్యవారాహి తే నమః ||1|| వారాహముఖి వందే త్వాం అంధే అంధిని తే...

Sri Lalitha Sahasranama Stotram

శ్రీ లలితా సహస్రనామ స్తోత్రం (Sri Lalitha Sahasranama Stotram) అస్య శ్రీ లలితా దివ్య సహస్రనామ స్తోత్ర మహామంత్రస్య, వశిన్యాది వాగ్దేవతా ఋషయః, అనుష్టుప్ ఛందః, శ్రీ లలితా పరాభట్టారికా మహా త్రిపుర సుందరీ దేవతా, ఐం బీజం, క్లీం...

Sri Tara Takaradhi Sahasranama Stotram

శ్రీ తారా తకారాది సహస్రనామ స్తోత్రం (Sri Tara Takaradhi Sahasranama Stotram) అథ శ్రీ తారాతకారాదిసహస్రనామ స్తోత్రం । వసిష్ఠ ఉవాచ నామ్నాం సహస్రన్తారాయా ముఖామ్భోజాద్వినిర్గతమ్ । మన్త్రసిద్ధికరమ్ప్రోక్తన్తన్మే వద పితామహ ॥ ౧॥ బ్రహ్మోవాచ శృణు వత్స ప్రవక్ష్యామి...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!