Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Jonnawada Kamashi Taayi Ashtottara Shatanamavali

శ్రీ జొన్నవాడ కామాక్షీతాయి అష్టోత్తర శతనామావళి (Sri Jonnawada Kamashi Taayi Ashtottara Shatanamavali) ప్రతీ నామానికి ముందు “ఓం ఐం హ్రీం శ్రీం” తో చదవంది ఓం శివాయై నమః ఓం భవాన్యై నమః ఓం కళ్యాన్యై నమః ఓం...

Sri Kali Stotram

శ్రీ కాళీ స్తోత్రం (Sri Kali Stotram) నమస్తే నీలశైలస్థే ! యోని పీఠనివాసిని ! భద్రకాళి ! మహాకాళి ! కామాఖ్యే ! కామసుందరి ! ఇహావతరకళ్యాణి ! కామరూపిణి! కామిని ! కామేశ్వరి ! మహామాయే! ప్రాగ్జ్యోతిషపురేశ్వరి !...

Sri Ganesha Mahimna Stotram

శ్రీ గణేశ మహిమ్నః స్తోత్రమ్ (Sri Ganesha Mahimna Stotram) అనిర్వాచ్యం రూపం స్తవన-నికరో యత్ర గలిత- స్తథా వక్ష్యే స్తోత్రం ప్రథమపురుషస్యాఽత్ర మహతః । యతో జాతం విశ్వం స్థితమపి సదా యత్ర విలయః స కీదృగ్గీర్వాణః సునిగమనుతః శ్రీగణపతిః...

Sri Argala Stotram

శ్రీ అర్గళా స్తోత్రం (Sri Argala Stotram) ఓం అస్య శ్రీ అర్గళా స్తోత్రం మహా మంత్రస్య విష్ణుః ఋషిః అనుష్టుప్ చందః శ్రీ మహా లక్ష్మిర్దేవతా శ్రీ జగదంబ ప్రీతయే సప్తశతి పాఠాంగద్యేన వినియోగః ఓం నమః చండికాయై మార్కండేయ ఉవాచ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!