Home » Kavacham » Sri Haridra Ganesha Kavacham

Sri Haridra Ganesha Kavacham

श्री हरिद्रा गणेश कवचम् (Sri Haridra Ganesha Kavacham)

श्रीगणेशाय नमः

ईश्वर उवाच 
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले । किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥

इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम्

Navagraha Kavacham

నవగ్రహ కవచం (Navagraha Kavacham) ఓం శిరో మే పాతు మార్తండః కపోలం రోహిణీ పథిహ్ ముఖ మంగారకః పాతు కంతం ఛ శశినందనః || 1 || బుద్ధిం జీవః సదాపాతు హృదయం బృగునందనః జతరం ఛ శని: పాతు...

Sri Garuda Kavacha Stotram

శ్రీ గరుడ కవచ స్తోత్రం (Sri Garuda Kavacha Stotram)   ఓం తత్పురుషాయ విద్మహే సువర్ణ పక్షాయ ధీమహి తన్నో గరుడః ప్రచోదయాత్. అస్యశ్రీ గరుడ కవచ స్తోత్ర మంత్రస్య నారద ఋషి: వైనతేయో దేవత అనుష్టుప్ చందః మమ...

Sri Chandra Kavacham

శ్రీ చంద్ర కవచం  (Sri Chandra Kavacham) అస్య శ్రీ చంద్ర కవచస్య | గౌతమ ఋషిః | అనుష్టుప్ ఛందః | శ్రీ చంద్రో దేవతా | చంద్ర ప్రీత్యర్థే జపే వినియోగః || ధ్యానం సమం చతుర్భుజం వందే...

Sri Varahi Kavacham

శ్రీ వారాహీ కవచమ్ (Sri Varahi Kavacham) అస్య శ్రీ వారాహీ కవచస్య త్రిలోచన ఋషీః । అనుష్టుప్ఛన్దః । శ్రీవారాహీ దేవతా । ఓం బీజం । గ్లౌం శక్తిః । స్వాహేతి కీలకం । మమ సర్వశత్రునాశనార్థే జపే...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!