శ్రీ దశమహావిద్యా కవచం (Sri Dasa Mahavidya Kavacham)
ఓం ప్రాచ్యా రక్షతుమే తారా కామ రూపానివాశిని
ఆగ్నేయాం షోడశి పాతు యాం యాం ధూమావతి స్వయం
నిరరుత్యం భైరవీ పాతు వారున్యాం భువనేశ్వరి
వాయువ్యం సతతం పాతు చిన్నమాస్తా మహేశ్వరి
కౌబెర్యాంపాతు మే దేవీ శ్రీ విద్యా భగళాముఖి
ఐశాన్యాం పాతు మే దేవీ మహాత్రిపురసుందరి
ఊర్ధ్వతు రక్షతు మే విద్యా మాతంగి పీట వాసిని
సర్వతః పాతు మే నిత్యం కామాఖ్యే కాళికా స్వయం
బ్రహ్మరూపా మహా విద్యా సర్వవిద్యా మఈస్వయం
శీర్షి: రక్షతు మే దుర్గా బాలం శ్రీ బగేహిని
త్రిపురా భూయుగే పాతు శర్వాణి పాతు నాశకాం
చక్షు:శీం చండికాం పాతు శ్రోతే నీల సరస్వతీ
ముఖం సౌమ్య ముఖీం పాతు గ్రీవాం రక్షతు పార్వతీ
జిహ్వం రక్షతు మే దేవీ జిహ్వాల రణభీషణ
వాక్దేవి వదనం పాతు వక్షః పాతు మహేశ్వరీ
బాహుం బుజం మాహా పాతు కరామ్గుళీ సులేశ్వరి
పృష్టతః పాతు భీమాస్యా కట్యాం దేవీ దిగంబరీ
ఉదరం పాతు మే నిత్యం మహావిద్యాం మహోదరీ
ఉగ్రతారా మహాదేవీ జంగోరు పరిరక్షతు గుదం ముష్కంచ మేడ్రమ్చనాభించ సురసుందరీ
పాధాంగుళీ సదాపాతు భవానీ త్రిదసేశ్వరి
రక్త మాంస అస్తి మధ్యా ఆదిన్ దేవీ శవాసన
మహాభాయేషు ఘోరేషు మహాభయ నివారిణీ
పాతు దేవీ మహా మాయా కామాఖ్యా పీట వాసినీ
రక్షా హీనంతు యస్థానం కవచే నాపివర్జితం
తత్సర్వ సర్వదా పాతు సర్వ రక్షణ కారిణీ
ఇతి శ్రీ దశమహా విద్యా కవచం సంపూర్ణం
श्री दशमहाविद्या कवचम्
॥ ॐ गण गणपतये नमः ॥
॥ विनियोगः ॥
ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः
श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ।
॥ ऋष्यादि न्यासः ॥
श्रीसदाशिवऋषये नमः शिरसी उष्णिक् छन्दसे नमः मुखे
श्रीमहाविद्यादेवतायै नमः हृदि सर्वसिद्धिप्राप्त्यर्थे
पाठे विनियोगाय नमः सर्वाङ्गे ।
॥ मानसपुजनम् ॥
ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः।
अथ श्री महाविद्याकवचम्
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ १॥
नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ २॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ४॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ५॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥ ६॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ७॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ८॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ९॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
उग्रातारा गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ १०॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥ ११॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ॥ १२॥
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ १३॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ १४॥
इति श्री दश महाविद्या कवचम् सम्पूर्णम
Leave a Comment