Home » Sri Chandi Devi » Sri Chandika Ashtakam

Sri Chandika Ashtakam

శ్రీ చండికా అష్టకం (Sri Chandika Ashtakam)

श्री चण्डिकाष्टकम् (Sri Chandika Ashtakam in Hindi)

सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै-
दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।
कृतामलाऽवलाकलेवरं वरं भजामहे
महेशमानसाश्रयन्वहो महो महोदयम् ॥ १॥

विशाल-शैलकन्दरान्तराल-वासशालिनीं
त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।
उमामुपासितां सुरैरूपास्महे महेश्वरीं
परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २॥

अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे
समानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।
महाविरागिशंकराऽनुरागिणीं नुरागिणी
स्मरामि चेतसाऽतसीमुमामवाससं नुताम् ॥ ३॥

भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्
निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम् ।
अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम-
प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम् ॥ ४॥

अपीह पामरं विधाय चामरं तथाऽमरं
नुपामरं परेशिदृग्-विभाविता-वितत्रिके ।
प्रवर्तते प्रतोष-रोष-खेलन तव स्वदोष-
मोषहेतवे समृद्धिमेलनं पदन्नुमः ॥ ५॥

भभूव्-भभव्-भभव्-भभाभितो-विभासि भास्वर-
प्रभाभर-प्रभासिताग-गह्वराधिभासिनीम् ।
मिलत्तर-ज्वलत्तरोद्वलत्तर-क्षपाकर
प्रमूत-भाभर-प्रभासि-भालपट्टिकां भजे ॥ ६॥

कपोतकम्बु-काम्यकण्ठ-कण्ठयकंकणांगदा-
दिकान्त-काश्चिकाश्चितां कपालिकामिनीमहम् ।
वरांघ्रिनूपुरध्वनि-प्रवृत्तिसम्भवद् विशेष-
काव्यकल्पकौशलां कपालकुण्डलां भजे ॥ ७॥

भवाभय-प्रभावितद्भवोत्तरप्रभावि भव्य
भूमिभूतिभावन प्रभूतिभावुकं भवे ।
भवानि नेति ते भवानि! पादपंकजं भजे
भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् ॥ ८॥

दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या
भव्यामिमां स्तुतिमुमापतिना प्रणीताम् ।
यः श्रावयेत् सपुरूहूतपुराधिपत्य
भाग्यं लभेत रिपवश्च तृणानि तस्य ॥ ९॥

रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ ।
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः ॥ १०॥

॥ इति कविपत्युपनामक-श्री उमापतिद्विवेदि-विरचितं चण्डिकाष्टकं सम्पूर्णम् ॥

Sri Dharma Sastha Ashtakam

శ్రీ ధర్మ శాస్త్ర (Sri Dhardhrma Sastha Ashtakam) గిరిచరం కరునామృత సాగరం పరిచకం పరమం మృగయా  పరమం సురుచిం సచరాచర గోచరం హరిహరాత్మజ మీశ్వర మాశ్రయేత్ || ౧ || ప్రణత సంజయ చింతిత కల్పకం ప్రణుత మాది గురుం...

Sri Durgashtakam

శ్రీ దుర్గాష్టకం (Sri Durgashtakam) ఉద్వపయతునశ్శక్తి – మాదిశక్తే ద్దరస్మితమ్‌ తత్వం యస్యమాహత్సూక్ష్మం – మానన్దోవేతి సంశయః || 1 || జ్ఞాతుర్ఞానం స్వరూపం – స్యాన్నగుణోనాపి చక్రియా యదిస్వ స్య స్వరూపేణ – వైశిష్య్యమనవస్దీతిః || 2 || దుర్గే భర్గ...

Sri Sudarshana Ashtakam

శ్రీ సుదర్శన అష్టకం (Sri Sudarshana Ashtakam) ప్రతిభటి  శ్రేణి బీషణ వరగుణ స్తోమ భూషణ జని భయస్తానతారణ జగదవస్థానకారణ నిఖల దుష్కర్మ కర్శన నిగమసుదర్శన జయ జయ శ్రీ సుదర్శన – జయ జయ శ్రీ సుదర్శన || 1...

Yama Ashtakam

యమాష్టకం (Yama Ashtakam) తపసా ధర్మమారాధ్య పుష్కరే భాస్కరః పురా | ధర్మం సూర్యసుతం ప్రాప ధర్మరాజం నమామ్యహమ్ || 1 || సమతా సర్వభూతేషు యస్య సర్వస్య సాక్షిణః | అతో యన్నామ శమనమితి తం ప్రణమామ్యహమ్ || 2...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!