Home » Sri Chandi Devi » Sri Chandika Ashtakam

Sri Chandika Ashtakam

శ్రీ చండికా అష్టకం (Sri Chandika Ashtakam)

श्री चण्डिकाष्टकम् (Sri Chandika Ashtakam in Hindi)

सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै-
दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।
कृतामलाऽवलाकलेवरं वरं भजामहे
महेशमानसाश्रयन्वहो महो महोदयम् ॥ १॥

विशाल-शैलकन्दरान्तराल-वासशालिनीं
त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।
उमामुपासितां सुरैरूपास्महे महेश्वरीं
परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २॥

अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे
समानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।
महाविरागिशंकराऽनुरागिणीं नुरागिणी
स्मरामि चेतसाऽतसीमुमामवाससं नुताम् ॥ ३॥

भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्
निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम् ।
अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम-
प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम् ॥ ४॥

अपीह पामरं विधाय चामरं तथाऽमरं
नुपामरं परेशिदृग्-विभाविता-वितत्रिके ।
प्रवर्तते प्रतोष-रोष-खेलन तव स्वदोष-
मोषहेतवे समृद्धिमेलनं पदन्नुमः ॥ ५॥

भभूव्-भभव्-भभव्-भभाभितो-विभासि भास्वर-
प्रभाभर-प्रभासिताग-गह्वराधिभासिनीम् ।
मिलत्तर-ज्वलत्तरोद्वलत्तर-क्षपाकर
प्रमूत-भाभर-प्रभासि-भालपट्टिकां भजे ॥ ६॥

कपोतकम्बु-काम्यकण्ठ-कण्ठयकंकणांगदा-
दिकान्त-काश्चिकाश्चितां कपालिकामिनीमहम् ।
वरांघ्रिनूपुरध्वनि-प्रवृत्तिसम्भवद् विशेष-
काव्यकल्पकौशलां कपालकुण्डलां भजे ॥ ७॥

भवाभय-प्रभावितद्भवोत्तरप्रभावि भव्य
भूमिभूतिभावन प्रभूतिभावुकं भवे ।
भवानि नेति ते भवानि! पादपंकजं भजे
भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् ॥ ८॥

दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या
भव्यामिमां स्तुतिमुमापतिना प्रणीताम् ।
यः श्रावयेत् सपुरूहूतपुराधिपत्य
भाग्यं लभेत रिपवश्च तृणानि तस्य ॥ ९॥

रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ ।
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः ॥ १०॥

॥ इति कविपत्युपनामक-श्री उमापतिद्विवेदि-विरचितं चण्डिकाष्टकं सम्पूर्णम् ॥

Sri Sudarshana Ashtakam

శ్రీ సుదర్శన అష్టకం (Sri Sudarshana Ashtakam) ప్రతిభటి  శ్రేణి బీషణ వరగుణ స్తోమ భూషణ జని భయస్తానతారణ జగదవస్థానకారణ నిఖల దుష్కర్మ కర్శన నిగమసుదర్శన జయ జయ శ్రీ సుదర్శన – జయ జయ శ్రీ సుదర్శన || 1...

Srimanarayana Ashtakshara Stuthi

శ్రీమన్నారాయణాష్టాక్షరీ స్తుతి (Srimanarayana Ashtakshara Stuthi) (ఓం) నమః ప్రణవార్థార్థ స్థూలసూక్ష్మ క్షరాక్షర వ్యక్తావ్యక్త కళాతీత ఓంకారాయ నమో నమః | 1 | (న)మో దేవాదిదేవాయ దేహసంచారహేతవే దైత్యసంఘవినాశాయ నకారాయ నమో నమః | 2 | (మో)హనం విశ్వరూపం...

Sri Mangala Gowri Ashtakam

శ్రీ మంగళగౌరీ అష్టకం (Sri Mangala Gowri Ashtakam) శివోమాపరమాశక్తి రనంతా నిష్కళా మలా శాంతామహేశ్వరీ నిత్యాశాశ్వతీ పరమా క్షరా || 1 || అచింత్యాకేవలా నందా శివాత్మా పరమాత్మికా అనాది రవ్యయా శుద్ధా సర్వత్మా సర్వగా చలా || 2...

Namaskara Ashtakam

నమస్కారాష్టకం (Namaskara Ashtakam) అనంతా తులాతే కసేరే స్తవావే అనంతా తులాతే కసేరే నమావే అనంతాముఖాచా శిణే శేష గాత నమస్కార సాష్టాంగ శ్రీసాయినాధా || 1 || స్మరావేమనీత్వత్పదా నిత్యభావే ఉరావేతరీ భక్తిసాఠీ స్వభావే తరావే జగా తారునీమాయా తాతా...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!