Home » Kavacham » Sri Haridra Ganesha Kavacham

Sri Haridra Ganesha Kavacham

श्री हरिद्रा गणेश कवचम् (Sri Haridra Ganesha Kavacham)

श्रीगणेशाय नमः

ईश्वर उवाच 
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले । किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥

इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम्

Sri Saraswati Kavacham

శ్రీ సరస్వతి కవచం (Sri Saraswathi Kavacham) ఓం శ్రీం హ్రీమ్ సరస్వత్యై స్వాహా శిరోమేపాతు సర్వతః | ఓం శ్రీం వగ్ధెవతాయై స్వాహా ఫాలంమే సర్వదావతు || ఓం హ్రీమ్ సరస్వత్యై స్వహేతి శ్రోత్రెపాతునిరంతరం | ఓం శ్రీం హ్రీమ్భగవత్యై...

Sri Ketu Kavacham

శ్రీ కేతు కవచం (Sri Ketu Kavacham) ధ్యానం కేతుం కరాలవదనం చిత్రవర్ణం కిరీటినమ్ | ప్రణమామి సదా కేతుం ధ్వజాకారం గ్రహేశ్వరమ్ || 1 || చిత్రవర్ణః శిరః పాతు భాలం ధూమ్రసమద్యుతిః | పాతు నేత్రే పింగలాక్షః శ్రుతీ...

Sri Kamakhya Devi Kavacham

मां कामाख्या देवी कवच (Sri Kamakhya Devi Kavacham) ओं प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी। आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम्।। नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी। वायव्यां सततं पातु छिन्नमस्ता महेश्वरी।।...

Sri Deepa Durga Kavacham

శ్రీ దీప దుర్గా కవచం (Sri Deepa Durga Kavacham) శ్రీ భైరవ ఉవాచ: శృణు దేవి జగన్మాత ర్జ్వాలాదుర్గాం బ్రవీమ్యహం| కవచం మంత్ర గర్భం చ త్రైలోక్య విజయాభిధమ్|| అ ప్రకాశ్యం పరం గుహ్యం న కస్య కధితం మయా|...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!