Home » Ashtakam » Sri Sarwamandala Ashtakam

Sri Sarwamandala Ashtakam

श्री सर्वमङ्गलाष्टकम्श्री (Sri Sarwamandala Ashtakam)

गणेशाय नमः ।

लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः ।

ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात् सदा मङ्गलम् ॥ १॥

ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्- चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ ।

नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ २॥

विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।

माण्डवयो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विश्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम् ॥ ३॥

मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः ।

इक्ष्वाकुश्च विभीशणश्च भरतश्चोत्तानपादध्रुवा- वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ४॥

श्रीमेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः ।

सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमन्तका- वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ५॥

गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती ।

कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ६॥

वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र-तन्त्रसहितास्तर्कस्मृतीनां गणाः ।

काव्यालङ्कृतिनीतिनाटकगणाः शब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः (प्रतिदिनं) कुर्वन्तु वो मङ्गलम् ॥ ७॥

आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतस्तद्गणाः ।

मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयाः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥ ८॥

इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै- र्व्याखातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।

माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा याः पठेद्- धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवाः ॥ ९॥

इति श्रीमद्वादिराजविरचितं सर्वमङ्गलाष्टकं सम्पूर्णम्

Sri Sadashiva Ashtakam

శ్రీ సదాశివాష్టకం (Sri Sadashiva Ashtakam) సదా ఇందుమౌళిం సదా జ్ఞానగమ్యం సదా చిత్ప్రకాశం సదా నిర్వికారం సదానందరూపం సదా వేదవేద్యం సదా భక్తమిత్రం సదా కాలకాలం భజే సంతతం శంకరం పార్వతీశం || 1 || సదా నీలకంఠం సదా...

Sri Varahi Anugraha Ashtakam

శ్రీ వారాహి అనుగ్రహాష్టకం(Sri Varahi Anugraha Ashtakam) ఈశ్వర ఉవాచ మాతర్జగద్రచన-నాటక-సూత్రధార స్త్వద్రూపమాకలయితుం పరమార్థతోయమ్ । ఈశోప్యమీశ్వరపదం సముపైతి తాదృక్ కోన్యః స్తవం కిమివ తావకమాదధాతు ॥ ౧॥ నామాని కిన్తు గృణతస్తవ లోకతుణ్డే నాడమ్బరం స్పృశతి దణ్డధరస్య దణ్డః ।...

Kashi Viswanatha Ashtakam

కాశీ విశ్వనాథ అష్టకం (Kashi Viswanatha Ashtakam) గంగా తరంగ రమనీయ జఠా కలాపం గౌరీ నిరంతర విభూషిత వామభాగం నారాయణ ప్రియమనంగ మదాపహారం వారాణశీ పురపతిం భజ విశ్వనాథం. || 1 || వాచామ గోచర మనీక గుణ స్వరూపం...

Sri Radha Ashtakam

శ్రీ రాధాష్టకమ్ (Sri Radha Ashtakam) ఓం దిశిదిశిరచయన్తీం సఞ్చయన్నేత్రలక్ష్మీం విలసితఖురలీభిః ఖఞ్జరీటస్య ఖేలామ్ । హృదయమధుపమల్లీం వల్లవాధీశసూనో- రఖిలగుణగభీరాం రాధికామర్చయామి ॥ ౧॥ పితురిహ వృషభానో రత్నవాయప్రశస్తిం జగతి కిల సయస్తే సుష్ఠు విస్తారయన్తీమ్ । వ్రజనృపతికుమారం ఖేలయన్తీం సఖీభిః...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!