Home » Mahavidya » Sri Kamalatmika Stotram

Sri Kamalatmika Stotram

श्री कमलाम्बिका स्तोत्रम् (Sri Kamalatmika Stotram)

बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्च्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यस्सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९॥

इति श्रीकमलाम्बिकास्तोत्रं सम्पूर्णम् ।

Sri Argala Stotram

శ్రీ అర్గళా స్తోత్రం (Sri Argala Stotram) ఓం అస్య శ్రీ అర్గళా స్తోత్రం మహా మంత్రస్య విష్ణుః ఋషిః అనుష్టుప్ చందః శ్రీ మహా లక్ష్మిర్దేవతా శ్రీ జగదంబ ప్రీతయే సప్తశతి పాఠాంగద్యేన వినియోగః ఓం నమః చండికాయై మార్కండేయ ఉవాచ...

Sri Skandamatha Dwadasa Nama Stotram

శ్రీ స్కంద మాతా ద్వాదశ నామ స్తోత్రం (Sri Skandamatha Dwadasa Nama Stotram) ప్రధమం స్కందమాతా చ, ద్వితీయం పద్మాసనీం తృతీయం ధవళవర్ణాంశ్చ, చతుర్ధం సింహావాహినీం పంచమం అభయముద్రాంశ్చ , షష్టం మోక్షదాయినీం సప్తమం విశుద్ధ చక్రస్తాం, అష్టమం త్రిలోచయనీం...

Sri Aparajitha Stotram

శ్రీ అపరాజిత దేవి స్తోత్రం (Devi Aparajita stotram) నమో దేవ్యై మహాదేవ్యై శివాయై సతతం నమః | నమః ప్రకృత్యై భద్రాయై నియతాః ప్రణతాః స్మతామ్ || ౧ || namo devyai mahadevyai sivayai satatam namah namah...

Sri Tara Mahavidya

శ్రీ తారా  మహావిద్య (Sri Tara Mahavidya) Tara Jayanthi is celebrated in the Chaitra Masam Shukla Paksha navami (9th day ). Tara Swarna Tara Neela Saraswathi దశ మహావిద్యలలో రెండవ మహా విద్య శ్రీ తారాదేవి. నీలవర్ణంతో...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!