Home » Stotras » Sri Bhadrakali Stuti

Sri Bhadrakali Stuti

श्री भद्रकाली स्तुति (Sri Bhadrakali Stuti )

ब्रह्मविष्णु ऊचतुः

नमामि त्वां विश्वकर्त्रीं परेशीं
नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गुणां चातिसूक्ष्मां
ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥ १॥

पूर्णां शुद्धां विश्वरूपां सुरूपां

देवीं वन्द्यां विश्ववन्द्यामपि त्वाम् ।
सर्वान्तःस्थामुत्तमस्थानसंस्था-
मीडे कालीं विश्वसम्पालयित्रीम् ॥ २॥

मायातीतां मायिनीं वापि मायां
भीमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था-
मीडे कालीं विश्वसंहारकर्त्रीम् ॥ ३॥

नो ते रूपं वेत्ति शीलं न धाम
नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये
विश्वाराध्ये सर्वलोकैकहेतुम् ॥ ४॥

द्यौस्ते शीर्षं नाभिदेशो नभश्च
चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च
रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥ ५॥

वाक्यं देवा भूमिरेषा नितम्बं
पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोऽधर्मकार्यं हि कोपः
सृष्टिर्बोधः संहृतिस्ते तु निद्रा ॥ ६॥

अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं
सन्ध्ये द्वे ते भ्रूयुगं विश्वमूर्तिः ।
श्वासो वायुर्बाहवो लोकपालाः
क्रीडा सृष्टिः संस्थितिः संहृतिस्ते ॥ ७॥

एवम्भूतां देवि विश्वात्मिकां त्वां
कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मातः पूर्णे ब्रह्मविज्ञानगम्ये
दुर्गेऽपारे साररूपे प्रसीद ॥ ८॥

इति श्री महाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकाली स्तुतिः सम्पूर्णा ।

Sri Tripurasundari Chakra Raja Stotram

 శ్రీ త్రిపురసుందరి చక్రరాజ స్తోత్రం (Sri Tripurasundari Chakra Raja Stotram) ॥ క॥ కర్తుం దేవి ! జగద్-విలాస-విధినా సృష్టేన తే మాయయా సర్వానన్ద-మయేన మధ్య-విలసచ్ఛ్రీ-వినదునాఽలఙ్కృతమ్ । శ్రీమద్-సద్-గురు-పూజ్య-పాద-కరుణా-సంవేద్య-తత్త్వాత్మకం శ్రీ-చక్రం శరణం వ్రజామి సతతం సర్వేష్ట-సిద్ధి-ప్రదమ్ ॥ ౧॥ ॥...

Mahasivarathri Mantras- Chant Powerful Mantras at Great Sivaratri Night

మహాశవరాత్రి రోజు రాత్ర పూట జపించవలసిన మంత్రాలు(Mahasivarathri Mantras- Chant Powerful Mantras at Great sivaratri Night) భయం నిర్మూలించడానికి శివ మంత్రం (Siva Mantra to Eradicate Fear) ఓం నమః శివాయ || om Namah Sivaaya...

Sri Shasti Devi Stotram

శ్రీ షష్ఠీ దేవీ స్తోత్రం (Sri Shasti Devi Stotram) నమో దేవ్యై మహాదేవ్యై, సిద్ధ్యై, శాంత్యై నమో నమః శుభాయై దేవసేనాయై, షష్ఠీ దేవ్యై నమో నమః || 1 || వరదాయై పుత్రదాయై, ధనదాయై నమో నమః సుఖదాయై...

Sri Yama Nama Smarana

శ్రీ యమ నామ స్మరణ (Sri Yama Nama Smarana) యమాయ నమః ధర్మరాజాయ నమః మృత్యవే నమః అంతకాయ నమః వైవస్వతాయ నమః కాలాయ నమః సర్వభూత క్షయాయ నమః సమవర్తినే నమః సూర్యాత్మజాయ నమః ప్రతీ రోజు ఈ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!