Home » Stotras » Sri Pitambara Ashtakam

Sri Pitambara Ashtakam

श्री पीताम्बराष्टकम् (Sri Pitambara Ashtakam)

ज्ञेयं नित्यं विशुद्धं यदपि नुतिशतैर्बोधितं वेदवाक्यैः
सच्चिद्रूपं प्रसन्नं विलसितमखिलं शक्तिरूपेण ज्ञातुम् ।
शक्यं चैतां प्रजुष्टां भवविलयकरीं शुद्धसंवित्स्वरूपां
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ १॥

गौराभां शुभ्रदेहां दनुजकुलहरां ब्रह्मरूपां तुरीयां
वज्रं पाशं च जिह्वामसुरभयकरीं लौहबद्धां गदाख्याम् ।
हस्तैर्नित्यं वहन्तीं द्विजवरमुकुटां स्वर्णसिंहासनस्थां
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ २॥

कौर्मरूपं विधात्रीं कृतयुगसमये स्तब्धरूपां स्थिराख्यां
हारिद्रे दिव्यदेहां विबुधगणनुतां विष्णुना वन्दितां ताम् ।
आनर्चुः स्कन्दमुख्याः स्मरहरमहिलां तारके संविवृद्धे
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ३॥

आधारे तत्वरूपां त्रिबलयसहितां योगिवृन्दैः सुध्येयां
पीतां रुद्रेण सार्ध रतिरसनिरतां चिन्तयित्वा मनोज्ञाम् ।
गद्यं पद्यं लभन्ते नवरसभरितं सान्द्रचन्द्रांशुवर्णा
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ४॥

मायाबीजं महोग्रं पशुजभयहरं भूमियुक्तं जपन्ति
पुत्रैः पौत्रैः समेताः प्रणिहितमनसः प्राप्य भोगान् समस्तान् ।
लब्ध्वा चान्ते विमोक्षं विगतभवभया मोदमाना भवन्ति
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ५॥

ध्यानं मातस्त्वदीयं जपमनुसततं मन्त्रराजस्य नित्यं दुष्टैः
कृत्या स्वरूपा बलग इति कृता आशु शान्तिं प्रयान्ति ।
तस्मादाख्यां त्वदीयां द्विभुजपरिणतामुग्रवेषां सुभीमां
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ६॥

जप्त्वा बीजं त्वदीयं यदि तव सुजनो याति विद्वेषिमध्ये
रूपं दृष्ट्वा तदीयं रिपुजनसकलः स्तम्भनं याति शीघ्रम् ।
गर्वी सर्वत्वमेति श्रवणपथगते नामवर्णे त्वदीये
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ७॥

ब्रह्मा विष्णुर्महेशो जपति तव मनुं भावयुक्तं महेशि!
लब्ध्वा कामं स्वरूपं समरसनिरता दिव्यभावं भजन्ते ।
तामेवाहं भवानीं भवसुखविरतो भावयुक्तं स्मरामि
नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ८॥

धन्यास्ते भक्तियुक्ताः सततजपपरा हीनवर्णेऽपि जाता
वैमुख्ये लग्नचित्ता यदपि कुलपरा नो प्रशस्याः कदाचित् ।
इत्थं सञ्चिन्त्य मातः । प्रतिदिनममलं नामरूपं त्वदीयं
सर्व सन्त्यज्य नित्यं सततभयहरे! कीर्तये सर्वदाऽहम् ॥ ९॥

स्तोत्रेणाऽनेन देवेशि! कृपां कृत्वा ममोपरि ।
बगलामुखि! मे चित्ते वासं कुरु सदाशिवे! ॥ १०॥

यः कश्चित् प्रपठेन्नित्यं प्रातरुत्थाय भक्तितः ।
तस्य पीताम्बरा देवी शीघ्रं तुष्टिं समेष्यति ॥ ११॥

प्रयतो ध्यानसंयुक्तो जपान्ते यः पठेत् सुधीः ।
धनधान्यादिसम्पन्नः सान्निध्यं प्राप्नुयाद् द्रुतम् ॥ १२॥

ॐ इति श्रीपीताम्बराष्टकं समाप्तम ।

इदं श्रीपीताम्बराष्टकं श्रीपरमहंसपरिव्राजकाचार्यवर्यैः
श्रीस्वामि पादैरकारि तेषां शुभप्रेरणया दतियानगरस्य
श्रीवनखण्डेश्वरस्य सन्निधौ श्रीपीताम्बरभगवत्याः
स्थापनं ज्येष्ठकृष्णस्य पञ्चभ्यां तिथौ सम्वत् १९९२
वैक्रमे गुरुवासरे महता समारोहण जातम् । अस्मिन् वर्षे १९९७
वैशाखमासस्य शुक्लषष्ठ्यां पञ्चमकवि नामनि पर्वतशिखरे
श्रीताराभगवत्याः पीठस्थानमपि तेषामेवानुग्रहेण स्थापितमभूत्,
तदवसरे श्रीताराकर्पूरस्तोत्रस्य व्याख्यां कर्तुं तैरेव परमानुग्रहः
प्रादर्शि । पीठद्वयस्याऽयमेव पुस्तकरूपः सङ्क्षिप्तपरिचयः ।

jneyaM nityaM vishuddhaM yadapi nutishatairbodhitaM vedavAkyaiH
sachchidrUpaM prasannaM vilasitamakhilaM shaktirUpeNa jnAtum |
shakyaM chaitAM prajuShTAM bhavavilayakarIM shuddhasaMvitsvarUpAM
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 1||

gaurAbhAM shubhradehAM danujakulaharAM brahmarUpAM turIyAM
vajraM pAshaM cha jihvAmasurabhayakarIM lauhabaddhAM gadAkhyAm |
hastairnityaM vahantIM dvijavaramukuTAM svarNasiMhAsanasthAM
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 2||

kaurmarUpaM vidhAtrIM kR^itayugasamaye stabdharUpAM sthirAkhyAM
hAridre divyadehAM vibudhagaNanutAM viShNunA vanditAM tAm |
AnarchuH skandamukhyAH smaraharamahilAM tArake saMvivR^iddhe
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 3||

AdhAre tatvarUpAM tribalayasahitAM yogivR^indaiH sudhyeyAM
pItAM rudreNa sArdha ratirasaniratAM chintayitvA manoj~nAm |
gadyaM padyaM labhante navarasabharitaM sAndrachandrAMshuvarNA
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 4||

mAyAbIjaM mahograM pashujabhayaharaM bhUmiyuktaM japanti
putraiH pautraiH sametAH praNihitamanasaH prApya bhogAn samastAn |
labdhvA chAnte vimokShaM vigatabhavabhayA modamAnA bhavanti
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 5||

dhyAnaM mAtastvadIyaM japamanusatataM mantrarAjasya nityaM duShTaiH
kR^ityA svarUpA balaga iti kR^itA Ashu shAntiM prayAnti |
tasmAdAkhyAM tvadIyAM dvibhujapariNatAmugraveShAM subhImAM
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 6||

japtvA bIjaM tvadIyaM yadi tava sujano yAti vidveShimadhye
rUpaM dR^iShTvA tadIyaM ripujanasakalaH stambhanaM yAti shIghram |
garvI sarvatvameti shravaNapathagate nAmavarNe tvadIye
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 7||

brahmA viShNurmahesho japati tava manuM bhAvayuktaM maheshi!
labdhvA kAmaM svarUpaM samarasaniratA divyabhAvaM bhajante |
tAmevAhaM bhavAnIM bhavasukhavirato bhAvayuktaM smarAmi
nAmnA pItAmbarADhyAM satatasukhakarIM naumi nityaM prasannAm || 8||

dhanyAste bhaktiyuktAH satatajapaparA hInavarNe.api jAtA
vaimukhye lagnachittA yadapi kulaparA no prashasyAH kadAchit |
itthaM sanchintya mAtaH |
pratidinamamalaM nAmarUpaM tvadIyaM
sarva santyajya nityaM satatabhayahare! kIrtaye sarvadA.aham || 9||

stotreNA.anena deveshi! kR^ipAM kR^itvA mamopari |
bagalAmukhi! me chitte vAsaM kuru sadAshive! || 10||

yaH kashchit prapaThennityaM prAtarutthAya bhaktitaH |
tasya pItAmbarA devI shIghraM tuShTiM sameShyati || 11||

prayato dhyAnasaMyukto japAnte yaH paThet sudhIH |
dhanadhAnyAdisampannaH sAnnidhyaM prApnuyAd drutam || 12||

OM iti shrIpItAmbarAShTakaM samAptam |

idaM shrIpItAmbarAShTakaM shrIparamahaMsaparivrAjakAchAryavaryaiH
shrIsvAmi pAdairakAri teShAM shubhapreraNayA datiyAnagarasya
shrIvanakhaNDeshvarasya sannidhau shrIpItAmbarabhagavatyAH
sthApanaM jyeShThakR^iShNasya pa~nchabhyAM tithau samvat 1992
vaikrame guruvAsare mahatA samArohaNa jAtam |
asmin varShe 1997
vaishAkhamAsasya shuklaShaShThyAM pa~nchamakavi nAmani parvatashikhare
shrItArAbhagavatyAH pIThasthAnamapi teShAmevAnugraheNa sthApitamabhUt
tadavasare shrItArAkarpUrastotrasya vyAkhyAM kartuM taireva paramAnugrahaH
prAdarshi |
pIThadvayasyA.ayameva pustakarUpaH sa~NkShiptaparichayaH |

Sri Surya Ashtottara Satanama Stotram

శ్రీ సూర్య అష్టోత్తరశతనామ స్తోత్రం (Sri Surya Ashtottara Satanama Stotram) అరుణాయ శరణ్యాయ కరుణారససింధవే అసమానబలాయాzర్తరక్షకాయ నమో నమః || 1 || ఆదిత్యాయాzదిభూతాయ అఖిలాగమవేదినే అచ్యుతాయాzఖిలజ్ఞాయ అనంతాయ నమో నమః || 2 || ఇనాయ విశ్వరూపాయ ఇజ్యాయైంద్రాయ...

Sri Radha Ashtakam

శ్రీ రాధాష్టకమ్ (Sri Radha Ashtakam) ఓం దిశిదిశిరచయన్తీం సఞ్చయన్నేత్రలక్ష్మీం విలసితఖురలీభిః ఖఞ్జరీటస్య ఖేలామ్ । హృదయమధుపమల్లీం వల్లవాధీశసూనో- రఖిలగుణగభీరాం రాధికామర్చయామి ॥ ౧॥ పితురిహ వృషభానో రత్నవాయప్రశస్తిం జగతి కిల సయస్తే సుష్ఠు విస్తారయన్తీమ్ । వ్రజనృపతికుమారం ఖేలయన్తీం సఖీభిః...

Sri Shyamala Stotram

శ్రీ శ్యామలా స్తోత్రం (Sri Shyamala Stotram) జయ మాతర్విశాలాక్షీ జయ సంగీతమాతృకే | జయ మాతంగి చండాలి గృహీతమధుపాత్రకే |౧|| నమస్తేస్తు మహాదేవి నమో భగవతీశ్వరీ | నమస్తేస్తు జగన్మాతర్జయ శంకరవల్లభే ||౨|| జయ త్వం శ్యామలేదేవీ శుకశ్యామే నమోస్తుతే...

Sri Hanuma Namaskara Stotram

శ్రీ హనుమన్నమస్కారః (Sri Hanuma Namaskarah) గోష్పదీకృతవారీశం మశకీకృతరాక్షసమ్ | రామాయణమహామాలారత్నం వందేఽనిలాత్మజమ్ || ౧ || అంజనానందనంవీరం జానకీశోకనాశనమ్ | కపీశమక్షహంతారం వందే లంకాభయంకరమ్ || ౨ || మహావ్యాకరణాంభోధిమంథమానసమందరమ్ | కవయంతం రామకీర్త్యా హనుమంతముపాస్మహే || ౩ ||...

More Reading

Post navigation

error: Content is protected !!