Home » Stotras » Sri Siddhi Vinayaka Stotram

Sri Siddhi Vinayaka Stotram

श्री सिद्धिविनायकस्तोत्रम् (Sri Siddhi Vinayaka Stotram)

जयोऽस्तु ते गणपते देहि मे विपुलां मतिम् ।
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १॥

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः ।
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २॥

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकम् ।
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३॥

त्वत्पदाब्जाङ्कितश्चाहं नमामि चरणौ तव ।
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४॥

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव ।
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५॥

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम ।
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६॥

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः ।
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७॥

लम्बोदरस्वम् गजास्यो विभुः सिद्धिविनायकः ।
हेरम्बः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८॥

नागाननो भक्तपालो वरदस्त्वं दयां कुरु ।
सिन्दूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९॥

विश्वास्यं मङ्गलाधीशं विघ्नेशं परशूधरम् ।
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १०॥

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपम् ।
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११॥

नमनं शम्भुतनयं नमनं करुणालयम् ।
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२॥

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः ।
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच ।
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४॥

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव ।
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५॥

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः ।
पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६॥

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः ।
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७॥

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः ।
गणेशकृपया ज्ञानसिध्धिं स लभते धनम् ॥ १८॥

पठेद्यः सिद्धिदं स्तोत्रं देवं सम्पूज्य भक्तिमान् ।
कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९॥

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकम् ।
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २०॥

इति श्री सिद्धिविनायक स्तोत्रम् सम्पूर्णम

Sri Rama Pancharatna Stotram

శ్రీ రామపంచరత్నం (Sri Rama Pancharatna Stotram) కంజాతపత్రాయత లోచనాయ కర్ణావతంసోజ్జ్వల కుండలాయ కారుణ్యపాత్రాయ సువంశజాయ నమోస్తు రామాయసలక్ష్మణాయ || 1 || విద్యున్నిభాంభోద సువిగ్రహాయ విద్యాధరైస్సంస్తుత సద్గుణాయ వీరావతారయ విరోధిహర్త్రే నమోస్తు రామాయసలక్ష్మణాయ || 2 || సంసక్త దివ్యాయుధ...

Sri Surya Mandalastakam

శ్రీ సూర్య మండలాష్టకం ( Sri Surya Mandalastakam) నమః సవిత్రే జగదేకచక్శుషే జగత్ప్రసూతీ స్థితి నాశ హేతవే| త్రయీమయాయ త్రిగుణాత్మ ధారిణే విరఞ్చి నారాయణ శఙ్కరాత్మన్‌|| ౧|| యన్మణ్డలం దీప్తికరం విశాలం రత్నప్రభం తీవ్రమనాది రూపమ్‌| దారిద్ర్య దుఃఖక్షయకారణం చ...

Sri Tara Mahavidya

శ్రీ తారా  మహావిద్య (Sri Tara Mahavidya) Tara Jayanthi is celebrated in the Chaitra Masam Shukla Paksha navami (9th day ). Tara Swarna Tara Neela Saraswathi దశ మహావిద్యలలో రెండవ మహా విద్య శ్రీ తారాదేవి. నీలవర్ణంతో...

Sri Vamana Stotram

శ్రీ వామన స్తోత్రం (Sri Vamana Stotram) అదితిరువాచ  యజ్ఞేశ యజ్ఞపురుషాచ్యుత తీర్థపాద తీర్థశ్రవశ్శ్రవణ మంగళనామధేయ | ఆపన్నలోకవృజినోపశమోదాఽఽద్య శం నః కృధీశ భగవన్నసి దీననాథః || ౧ || విశ్వాయ విశ్వభవన స్థితి సంయమాయ స్వైరం గృహీత పురుశక్తి గుణాయ...

More Reading

Post navigation

Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!